Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 27

 1 pratigṛhya tato 'strāṇi prahṛṣṭavadanaḥ śuciḥ
  gacchann eva ca kākutstho viśvāmitram athābravīt
 2 gṛhītāstro 'smi bhagavan durādharṣaḥ surair api
  astrāṇāṃ tv aham icchāmi saṃhāraṃ munipuṃgava
 3 evaṃ bruvati kākutsthe viśvāmitro mahāmuniḥ
  saṃhāraṃ vyājahārātha dhṛtimān suvrataḥ śuciḥ
 4 satyavantaṃ satyakīrtiṃ dhṛṣṭaṃ rabhasam eva ca
  pratihārataraṃ nāma parāṅmukham avāṅmukham
 5 lakṣākṣaviṣamau caiva dṛḍhanābhasunābhakau
  daśākṣaśatavaktrau ca daśaśīrṣaśatodarau
 6 padmanābhamahānābhau dundunābhasunābhakau
  jyotiṣaṃ kṛśanaṃ caiva nairāśya vimalāv ubhau
 7 yaugandharaharidrau ca daityapramathanau tathā
  pitryaṃ saumanasaṃ caiva vidhūtamakarāv ubhau
 8 karavīrakaraṃ caiva dhanadhānyau ca rāghava
  kāmarūpaṃ kāmaruciṃ moham āvaraṇaṃ tathā
 9 jṛmbhakaṃ sarvanābhaṃ ca santānavaraṇau tathā
  bhṛśāśvatanayān rāma bhāsvarān kāmarūpiṇaḥ
 10 pratīccha mama bhadraṃ te pātrabhūto 'si rāghava
   divyabhāsvaradehāś ca mūrtimantaḥ sukhapradāḥ
11 rāmaṃ prāñjalayo bhūtvābruvan madhurabhāṣiṇaḥ
   ime sma naraśārdūla śādhi kiṃ karavāma te
12 gamyatām iti tān āha yatheṣṭaṃ raghunandanaḥ
   mānasāḥ kāryakāleṣu sāhāyyaṃ me kariṣyatha
13 atha te rāmam āmantrya kṛtvā cāpi pradakṣiṇam
   evam astv iti kākutstham uktvā jagmur yathāgatam
14 sa ca tān rāghavo jñātvā viśvāmitraṃ mahāmunim
   gacchann evātha madhuraṃ ślakṣṇaṃ vacanam abravīt
15 kiṃ nv etan meghasaṃkāśaṃ parvatasyāvidūrataḥ
   vṛkṣaṣaṇḍam ito bhāti paraṃ kautūhalaṃ hi me
16 darśanīyaṃ mṛgākīrṇaṃ manoharam atīva ca
   nānāprakāraiḥ śakunair valgubhāṣair alaṃkṛtam
17 niḥsṛtāḥ sma muniśreṣṭha kāntārād romaharṣaṇāt
   anayā tv avagacchāmi deśasya sukhavattayā
18 sarvaṃ me śaṃsa bhagavan kasyāśramapadaṃ tv idam
   saṃprāptā yatra te pāpā brahmaghnā duṣṭacāriṇaḥ
 1 परतिगृह्य ततॊ ऽसत्राणि परहृष्टवदनः शुचिः
  गच्छन्न एव च काकुत्स्थॊ विश्वामित्रम अथाब्रवीत
 2 गृहीतास्त्रॊ ऽसमि भगवन दुराधर्षः सुरैर अपि
  अस्त्राणां तव अहम इच्छामि संहारं मुनिपुंगव
 3 एवं बरुवति काकुत्स्थे विश्वामित्रॊ महामुनिः
  संहारं वयाजहाराथ धृतिमान सुव्रतः शुचिः
 4 सत्यवन्तं सत्यकीर्तिं धृष्टं रभसम एव च
  परतिहारतरं नाम पराङ्मुखम अवाङ्मुखम
 5 लक्षाक्षविषमौ चैव दृढनाभसुनाभकौ
  दशाक्षशतवक्त्रौ च दशशीर्षशतॊदरौ
 6 पद्मनाभमहानाभौ दुन्दुनाभसुनाभकौ
  जयॊतिषं कृशनं चैव नैराश्य विमलाव उभौ
 7 यौगन्धरहरिद्रौ च दैत्यप्रमथनौ तथा
  पित्र्यं सौमनसं चैव विधूतमकराव उभौ
 8 करवीरकरं चैव धनधान्यौ च राघव
  कामरूपं कामरुचिं मॊहम आवरणं तथा
 9 जृम्भकं सर्वनाभं च सन्तानवरणौ तथा
  भृशाश्वतनयान राम भास्वरान कामरूपिणः
 10 परतीच्छ मम भद्रं ते पात्रभूतॊ ऽसि राघव
   दिव्यभास्वरदेहाश च मूर्तिमन्तः सुखप्रदाः
11 रामं पराञ्जलयॊ भूत्वाब्रुवन मधुरभाषिणः
   इमे सम नरशार्दूल शाधि किं करवाम ते
12 गम्यताम इति तान आह यथेष्टं रघुनन्दनः
   मानसाः कार्यकालेषु साहाय्यं मे करिष्यथ
13 अथ ते रामम आमन्त्र्य कृत्वा चापि परदक्षिणम
   एवम अस्त्व इति काकुत्स्थम उक्त्वा जग्मुर यथागतम
14 स च तान राघवॊ जञात्वा विश्वामित्रं महामुनिम
   गच्छन्न एवाथ मधुरं शलक्ष्णं वचनम अब्रवीत
15 किं नव एतन मेघसंकाशं पर्वतस्याविदूरतः
   वृक्षषण्डम इतॊ भाति परं कौतूहलं हि मे
16 दर्शनीयं मृगाकीर्णं मनॊहरम अतीव च
   नानाप्रकारैः शकुनैर वल्गुभाषैर अलंकृतम
17 निःसृताः सम मुनिश्रेष्ठ कान्ताराद रॊमहर्षणात
   अनया तव अवगच्छामि देशस्य सुखवत्तया
18 सर्वं मे शंस भगवन कस्याश्रमपदं तव इदम
   संप्राप्ता यत्र ते पापा बरह्मघ्ना दुष्टचारिणः


Next: Chapter 28