Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 26

 1 atha tāṃ rajanīm uṣya viśvāmiro mahāyaśāḥ
  prahasya rāghavaṃ vākyam uvāca madhurākṣaram
 2 patituṣṭo 'smi bhadraṃ te rājaputra mahāyaśaḥ
  prītyā paramayā yukto dadāmy astrāṇi sarvaśaḥ
 3 devāsuragaṇān vāpi sagandharvoragān api
  yair amitrān prasahyājau vaśīkṛtya jayiṣyasi
 4 tāni divyāni bhadraṃ te dadāmy astrāṇi sarvaśaḥ
  daṇḍacakraṃ mahad divyaṃ tava dāsyāmi rāghava
 5 dharmacakraṃ tato vīra kālacakraṃ tathaiva ca
  viṣṇucakraṃ tathātyugram aindraṃ cakraṃ tathaiva ca
 6 vajram astraṃ naraśreṣṭha śaivaṃ śūlavaraṃ tathā
  astraṃ brahmaśiraś caiva aiṣīkam api rāghava
 7 dadāmi te mahābāho brāhmam astram anuttamam
  gade dve caiva kākutstha modakī śikharī ubhe
 8 pradīpte naraśārdūla prayacchāmi nṛpātmaja
  dharmapāśam ahaṃ rāma kālapāśaṃ tathaiva ca
 9 vāruṇaṃ pāśam astraṃ ca dadāny aham anuttamam
  aśanī dve prayacchāmi śuṣkārdre raghunandana
 10 dadāmi cāstraṃ painākam astraṃ nārāyaṇaṃ tathā
   āgneyam astra dayitaṃ śikharaṃ nāma nāmataḥ
11 vāyavyaṃ prathamaṃ nāma dadāmi tava rāghava
   astraṃ hayaśiro nāma krauñcam astraṃ tathaiva ca
12 śakti dvayaṃ ca kākutstha dadāmi tava cānagha
   kaṅkālaṃ musalaṃ ghoraṃ kāpālam atha kaṅkaṇam
13 dhārayanty asurā yāni dadāmy etāni sarvaśaḥ
   vaidyādharaṃ mahāstraṃ ca nandanaṃ nāma nāmataḥ
14 asiratnaṃ mahābāho dadāmi nṛvarātmaja
   gāndharvam astraṃ dayitaṃ mānavaṃ nāma nāmataḥ
15 prasvāpanapraśamane dadmi sauraṃ ca rāghava
   darpaṇaṃ śoṣaṇaṃ caiva saṃtāpanavilāpane
16 madanaṃ caiva durdharṣaṃ kandarpadayitaṃ tathā
   paiśācam astraṃ dayitaṃ mohanaṃ nāma nāmataḥ
   pratīccha naraśārdūla rājaputra mahāyaśaḥ
17 tāmasaṃ naraśārdūla saumanaṃ ca mahābalam
   saṃvartaṃ caiva durdharṣaṃ mausalaṃ ca nṛpātmaja
18 satyam astraṃ mahābāho tathā māyādharaṃ param
   ghoraṃ tejaḥprabhaṃ nāma paratejo'pakarṣaṇam
19 somāstraṃ śiśiraṃ nāma tvāṣṭram astraṃ sudāmanam
   dāruṇaṃ ca bhagasyāpi śīteṣum atha mānavam
20 etān nāma mahābāho kāmarūpān mahābalān
   gṛhāṇa paramodārān kṣipram eva nṛpātmaja
21 sthitas tu prāṅmukho bhūtvā śucir nivaratas tadā
   dadau rāmāya suprīto mantragrāmam anuttamam
22 japatas tu munes tasya viśvāmitrasya dhīmataḥ
   upatasthur mahārhāṇi sarvāṇy astrāṇi rāghavam
23 ūcuś ca muditā rāmaṃ sarve prāñjalayas tadā
   ime sma paramodāra kiṃkarās tava rāghava
24 pratigṛhya ca kākutsthaḥ samālabhya ca pāṇinā
   manasā me bhaviṣyadhvam iti tāny abhyacodayat
25 tataḥ prītamanā rāmo viśvāmitraṃ mahāmunim
   abhivādya mahātejā gamanāyopacakrame
 1 अथ तां रजनीम उष्य विश्वामिरॊ महायशाः
  परहस्य राघवं वाक्यम उवाच मधुराक्षरम
 2 पतितुष्टॊ ऽसमि भद्रं ते राजपुत्र महायशः
  परीत्या परमया युक्तॊ ददाम्य अस्त्राणि सर्वशः
 3 देवासुरगणान वापि सगन्धर्वॊरगान अपि
  यैर अमित्रान परसह्याजौ वशीकृत्य जयिष्यसि
 4 तानि दिव्यानि भद्रं ते ददाम्य अस्त्राणि सर्वशः
  दण्डचक्रं महद दिव्यं तव दास्यामि राघव
 5 धर्मचक्रं ततॊ वीर कालचक्रं तथैव च
  विष्णुचक्रं तथात्युग्रम ऐन्द्रं चक्रं तथैव च
 6 वज्रम अस्त्रं नरश्रेष्ठ शैवं शूलवरं तथा
  अस्त्रं बरह्मशिरश चैव ऐषीकम अपि राघव
 7 ददामि ते महाबाहॊ बराह्मम अस्त्रम अनुत्तमम
  गदे दवे चैव काकुत्स्थ मॊदकी शिखरी उभे
 8 परदीप्ते नरशार्दूल परयच्छामि नृपात्मज
  धर्मपाशम अहं राम कालपाशं तथैव च
 9 वारुणं पाशम अस्त्रं च ददान्य अहम अनुत्तमम
  अशनी दवे परयच्छामि शुष्कार्द्रे रघुनन्दन
 10 ददामि चास्त्रं पैनाकम अस्त्रं नारायणं तथा
   आग्नेयम अस्त्र दयितं शिखरं नाम नामतः
11 वायव्यं परथमं नाम ददामि तव राघव
   अस्त्रं हयशिरॊ नाम करौञ्चम अस्त्रं तथैव च
12 शक्ति दवयं च काकुत्स्थ ददामि तव चानघ
   कङ्कालं मुसलं घॊरं कापालम अथ कङ्कणम
13 धारयन्त्य असुरा यानि ददाम्य एतानि सर्वशः
   वैद्याधरं महास्त्रं च नन्दनं नाम नामतः
14 असिरत्नं महाबाहॊ ददामि नृवरात्मज
   गान्धर्वम अस्त्रं दयितं मानवं नाम नामतः
15 परस्वापनप्रशमने दद्मि सौरं च राघव
   दर्पणं शॊषणं चैव संतापनविलापने
16 मदनं चैव दुर्धर्षं कन्दर्पदयितं तथा
   पैशाचम अस्त्रं दयितं मॊहनं नाम नामतः
   परतीच्छ नरशार्दूल राजपुत्र महायशः
17 तामसं नरशार्दूल सौमनं च महाबलम
   संवर्तं चैव दुर्धर्षं मौसलं च नृपात्मज
18 सत्यम अस्त्रं महाबाहॊ तथा मायाधरं परम
   घॊरं तेजःप्रभं नाम परतेजॊऽपकर्षणम
19 सॊमास्त्रं शिशिरं नाम तवाष्ट्रम अस्त्रं सुदामनम
   दारुणं च भगस्यापि शीतेषुम अथ मानवम
20 एतान नाम महाबाहॊ कामरूपान महाबलान
   गृहाण परमॊदारान कषिप्रम एव नृपात्मज
21 सथितस तु पराङ्मुखॊ भूत्वा शुचिर निवरतस तदा
   ददौ रामाय सुप्रीतॊ मन्त्रग्रामम अनुत्तमम
22 जपतस तु मुनेस तस्य विश्वामित्रस्य धीमतः
   उपतस्थुर महार्हाणि सर्वाण्य अस्त्राणि राघवम
23 ऊचुश च मुदिता रामं सर्वे पराञ्जलयस तदा
   इमे सम परमॊदार किंकरास तव राघव
24 परतिगृह्य च काकुत्स्थः समालभ्य च पाणिना
   मनसा मे भविष्यध्वम इति तान्य अभ्यचॊदयत
25 ततः परीतमना रामॊ विश्वामित्रं महामुनिम
   अभिवाद्य महातेजा गमनायॊपचक्रमे


Next: Chapter 27