Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 16

 1 putratvaṃ tu gate viṣṇau rājñas tasya mahātmanaḥ
  uvāca devatāḥ sarvāḥ svayambhūr bhagavān idam
 2 satyasaṃdhasya vīrasya sarveṣāṃ no hitaiṣiṇaḥ
  viṣṇoḥ sahāyān balinaḥ sṛjadhvaṃ kāmarūpiṇaḥ
 3 māyāvidaś ca śūrāṃś ca vāyuvegasamāñjave
  nayajñān buddhisaṃpannān viṣṇutulyaparākramān
 4 asaṃhāryān upāyajñān divyasaṃhananānvitān
  sarvāstraguṇasaṃpannān amṛtaprāśanān iva
 5 apsaraḥsu ca mukhyāsu gandharvīṇāṃ tanūṣu ca
  yakṣapannagakanyāsu ṛṣkavidyādharīṣu ca
 6 kiṃnarīṇāṃ ca gātreṣu vānarīṇāṃ tanūṣu ca
  sṛjadhvaṃ harirūpeṇa putrāṃs tulyaparākramān
 7 te tathoktā bhagavatā tat pratiśrutya śāsanam
  janayām āsur evaṃ te putrān vānararūpiṇaḥ
 8 ṛṣayaś ca mahātmānaḥ siddhavidyādharoragāḥ
  cāraṇāś ca sutān vīrān sasṛjur vanacāriṇaḥ
 9 te sṛṣṭā bahusāhasrā daśagrīvavadhodyatāḥ
  aprameyabalā vīrā vikrāntāḥ kāmarūpiṇaḥ
 10 te gajācalasaṃkāśā vapuṣmanto mahābalāḥ
   ṛkṣavānaragopucchāḥ kṣipram evābhijajñire
11 yasya devasya yad rūpaṃ veṣo yaś ca parākramaḥ
   ajāyata samastena tasya tasya sutaḥ pṛthak
12 golāṅgūlīṣu cotpannāḥ ke cit saṃmatavikramāḥ
   ṛkṣīṣu ca tathā jātā vānarāḥ kiṃnarīṣu ca
13 śilāpraharaṇāḥ sarve sarve pādapayodhinaḥ
   nakhadaṃṣṭrāyudhāḥ sarve sarve sarvāstrakovidāḥ
14 vicālayeyuḥ śailendrān bhedayeyuḥ sthirān drumān
   kṣobhayeyuś ca vegena samudraṃ saritāṃ patim
15 dārayeyuḥ kṣitiṃ padbhyām āplaveyur mahārṇavam
   nabhastalaṃ viśeyuś ca gṛhṇīyur api toyadān
16 gṛhṇīyur api mātaṅgān mattān pravrajato vane
   nardamānāṃś ca nādena pātayeyur vihaṃgamān
17 īdṛśānāṃ prasūtāni harīṇāṃ kāmarūpimām
   śataṃ śatasahasrāṇi yūthapānāṃ mahātmanām
   babhūvur yūthapaśreṣṭhā vīrāṃś cājanayan harīn
18 anye ṛkṣavataḥ prasthān upatasthuḥ sahasraśaḥ
   anye nānāvidhāñ śailān kānanāni ca bhejire
19 sūryaputraṃ ca sugrīvaṃ śakraputraṃ ca vālinam
   bhrātarāv upatasthus te sarva eva harīśvarāḥ
20 tair meghavṛndācalatulyakāyair; mahābalair vānarayūthapālaiḥ
   babhūva bhūr bhīmaśarīrarūpaiḥ; samāvṛtā rāmasahāyahetoḥ
 1 पुत्रत्वं तु गते विष्णौ राज्ञस तस्य महात्मनः
  उवाच देवताः सर्वाः सवयम्भूर भगवान इदम
 2 सत्यसंधस्य वीरस्य सर्वेषां नॊ हितैषिणः
  विष्णॊः सहायान बलिनः सृजध्वं कामरूपिणः
 3 मायाविदश च शूरांश च वायुवेगसमाञ्जवे
  नयज्ञान बुद्धिसंपन्नान विष्णुतुल्यपराक्रमान
 4 असंहार्यान उपायज्ञान दिव्यसंहननान्वितान
  सर्वास्त्रगुणसंपन्नान अमृतप्राशनान इव
 5 अप्सरःसु च मुख्यासु गन्धर्वीणां तनूषु च
  यक्षपन्नगकन्यासु ऋष्कविद्याधरीषु च
 6 किंनरीणां च गात्रेषु वानरीणां तनूषु च
  सृजध्वं हरिरूपेण पुत्रांस तुल्यपराक्रमान
 7 ते तथॊक्ता भगवता तत परतिश्रुत्य शासनम
  जनयाम आसुर एवं ते पुत्रान वानररूपिणः
 8 ऋषयश च महात्मानः सिद्धविद्याधरॊरगाः
  चारणाश च सुतान वीरान ससृजुर वनचारिणः
 9 ते सृष्टा बहुसाहस्रा दशग्रीववधॊद्यताः
  अप्रमेयबला वीरा विक्रान्ताः कामरूपिणः
 10 ते गजाचलसंकाशा वपुष्मन्तॊ महाबलाः
   ऋक्षवानरगॊपुच्छाः कषिप्रम एवाभिजज्ञिरे
11 यस्य देवस्य यद रूपं वेषॊ यश च पराक्रमः
   अजायत समस्तेन तस्य तस्य सुतः पृथक
12 गॊलाङ्गूलीषु चॊत्पन्नाः के चित संमतविक्रमाः
   ऋक्षीषु च तथा जाता वानराः किंनरीषु च
13 शिलाप्रहरणाः सर्वे सर्वे पादपयॊधिनः
   नखदंष्ट्रायुधाः सर्वे सर्वे सर्वास्त्रकॊविदाः
14 विचालयेयुः शैलेन्द्रान भेदयेयुः सथिरान दरुमान
   कषॊभयेयुश च वेगेन समुद्रं सरितां पतिम
15 दारयेयुः कषितिं पद्भ्याम आप्लवेयुर महार्णवम
   नभस्तलं विशेयुश च गृह्णीयुर अपि तॊयदान
16 गृह्णीयुर अपि मातङ्गान मत्तान परव्रजतॊ वने
   नर्दमानांश च नादेन पातयेयुर विहंगमान
17 ईदृशानां परसूतानि हरीणां कामरूपिमाम
   शतं शतसहस्राणि यूथपानां महात्मनाम
   बभूवुर यूथपश्रेष्ठा वीरांश चाजनयन हरीन
18 अन्ये ऋक्षवतः परस्थान उपतस्थुः सहस्रशः
   अन्ये नानाविधाञ शैलान काननानि च भेजिरे
19 सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम
   भरातराव उपतस्थुस ते सर्व एव हरीश्वराः
20 तैर मेघवृन्दाचलतुल्यकायैर; महाबलैर वानरयूथपालैः
   बभूव भूर भीमशरीररूपैः; समावृता रामसहायहेतॊः


Next: Chapter 17