Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 11

 1 tataḥ kāle bahutithe kasmiṃś cit sumanohare
  vasante samanuprāpte rājño yaṣṭuṃ mano 'bhavat
 2 tataḥ prasādya śirasā taṃ vipraṃ devavarṇinam
  yajñāya varayām āsa saṃtānārthaṃ kulasya ca
 3 tatheti ca sa rājānam uvāca ca susatkṛtaḥ
  saṃbhārāḥ saṃbhriyantāṃ te turagaś ca vimucyatām
 4 tato rājābravīd vākyaṃ sumantraṃ mantrisattamam
  sumantrāvāhaya kṣipram ṛtvijo brahmavādinaḥ
 5 tataḥ sumantras tvaritaṃ gatvā tvaritavikramaḥ
  samānayat sa tān viprān samastān vedapāragān
 6 suyajñaṃ vāmadevaṃ ca jābālim atha kāśyapam
  purohitaṃ vasiṣṭhaṃ ca ye cānye dvijasattamāḥ
 7 tān pūjayitvā dharmātmā rājā daśarathas tadā
  idaṃ dharmārthasahitaṃ ślakṣṇaṃ vacanam abravīt
 8 mama lālapyamānasya putrārthaṃ nāsti vai sukham
  tadarthaṃ hayamedhena yakṣyāmīti matir mama
 9 tad ahaṃ yaṣṭum icchāmi śāstradṛṣṭena karmaṇā
  ṛṣiputraprabhāvena kāmān prāpsyāmi cāpy aham
 10 tataḥ sādhv iti tad vākyaṃ brāhmaṇāḥ pratyapūjayan
   vasiṣṭhapramukhāḥ sarve pārthivasya mukhāc cyutam
11 ṛṣyaśṛṅgapurogāś ca pratyūcur nṛpatiṃ tadā
   saṃbhārāḥ saṃbhriyantāṃ te turagaś ca vimucyatām
12 sarvathā prāpyase putrāṃś caturo 'mitavikramān
   yasya te dhārmikī buddhir iyaṃ putrārtham āgatāḥ
13 tataḥ prīto 'bhavad rājā śrutvā tad dvijabhāṣitam
   amātyāṃś cābravīd rājā harṣeṇedaṃ śubhākṣaram
14 gurūṇāṃ vacanāc chīghraṃ saṃbhārāḥ saṃbhriyantu me
   samarthādhiṣṭhitaś cāśvaḥ sopādhyāyo vimucyatām
15 sarayvāś cottare tīre yajñabhūmir vidhīyatām
   śāntayaś cābhivardhantāṃ yathākalpaṃ yathāvidhi
16 śakyaḥ kartum ayaṃ yajñaḥ sarveṇāpi mahīkṣitā
   nāparādho bhavet kaṣṭo yady asmin kratusattame
17 chidraṃ hi mṛgayante 'tra vidvāṃso brahmarākṣasāḥ
   vidhihīnasya yajñasya sadyaḥ kartā vinaśyati
18 tad yathāvidhi pūrvaṃ me kratur eṣa samāpyate
   tathāvidhānaṃ kriyatāṃ samarthāḥ karaṇeṣv iha
19 tatheti ca tataḥ sarve mantriṇaḥ pratyapūjayan
   pārthivendrasya tad vākyaṃ yathājñaptam akurvata
20 tato dvijās te dharmajñam astuvan pārthivarṣabham
   anujñātās tataḥ sarve punar jagmur yathāgatam
21 gatānāṃ tu dvijātīnāṃ mantriṇas tān narādhipaḥ
   visarjayitvā svaṃ veśma praviveśa mahā dyutiḥ
 1 ततः काले बहुतिथे कस्मिंश चित सुमनॊहरे
  वसन्ते समनुप्राप्ते राज्ञॊ यष्टुं मनॊ ऽभवत
 2 ततः परसाद्य शिरसा तं विप्रं देववर्णिनम
  यज्ञाय वरयाम आस संतानार्थं कुलस्य च
 3 तथेति च स राजानम उवाच च सुसत्कृतः
  संभाराः संभ्रियन्तां ते तुरगश च विमुच्यताम
 4 ततॊ राजाब्रवीद वाक्यं सुमन्त्रं मन्त्रिसत्तमम
  सुमन्त्रावाहय कषिप्रम ऋत्विजॊ बरह्मवादिनः
 5 ततः सुमन्त्रस तवरितं गत्वा तवरितविक्रमः
  समानयत स तान विप्रान समस्तान वेदपारगान
 6 सुयज्ञं वामदेवं च जाबालिम अथ काश्यपम
  पुरॊहितं वसिष्ठं च ये चान्ये दविजसत्तमाः
 7 तान पूजयित्वा धर्मात्मा राजा दशरथस तदा
  इदं धर्मार्थसहितं शलक्ष्णं वचनम अब्रवीत
 8 मम लालप्यमानस्य पुत्रार्थं नास्ति वै सुखम
  तदर्थं हयमेधेन यक्ष्यामीति मतिर मम
 9 तद अहं यष्टुम इच्छामि शास्त्रदृष्टेन कर्मणा
  ऋषिपुत्रप्रभावेन कामान पराप्स्यामि चाप्य अहम
 10 ततः साध्व इति तद वाक्यं बराह्मणाः परत्यपूजयन
   वसिष्ठप्रमुखाः सर्वे पार्थिवस्य मुखाच चयुतम
11 ऋष्यशृङ्गपुरॊगाश च परत्यूचुर नृपतिं तदा
   संभाराः संभ्रियन्तां ते तुरगश च विमुच्यताम
12 सर्वथा पराप्यसे पुत्रांश चतुरॊ ऽमितविक्रमान
   यस्य ते धार्मिकी बुद्धिर इयं पुत्रार्थम आगताः
13 ततः परीतॊ ऽभवद राजा शरुत्वा तद दविजभाषितम
   अमात्यांश चाब्रवीद राजा हर्षेणेदं शुभाक्षरम
14 गुरूणां वचनाच छीघ्रं संभाराः संभ्रियन्तु मे
   समर्थाधिष्ठितश चाश्वः सॊपाध्यायॊ विमुच्यताम
15 सरय्वाश चॊत्तरे तीरे यज्ञभूमिर विधीयताम
   शान्तयश चाभिवर्धन्तां यथाकल्पं यथाविधि
16 शक्यः कर्तुम अयं यज्ञः सर्वेणापि महीक्षिता
   नापराधॊ भवेत कष्टॊ यद्य अस्मिन करतुसत्तमे
17 छिद्रं हि मृगयन्ते ऽतर विद्वांसॊ बरह्मराक्षसाः
   विधिहीनस्य यज्ञस्य सद्यः कर्ता विनश्यति
18 तद यथाविधि पूर्वं मे करतुर एष समाप्यते
   तथाविधानं करियतां समर्थाः करणेष्व इह
19 तथेति च ततः सर्वे मन्त्रिणः परत्यपूजयन
   पार्थिवेन्द्रस्य तद वाक्यं यथाज्ञप्तम अकुर्वत
20 ततॊ दविजास ते धर्मज्ञम अस्तुवन पार्थिवर्षभम
   अनुज्ञातास ततः सर्वे पुनर जग्मुर यथागतम
21 गतानां तु दविजातीनां मन्त्रिणस तान नराधिपः
   विसर्जयित्वा सवं वेश्म परविवेश महा दयुतिः


Next: Chapter 12