Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 10

 1 bhūya eva ca rājendra śṛṇu me vacanaṃ hitam
  yathā sa devapravaraḥ kathayām āsa buddhimān
 2 ikṣvākūṇāṃ kule jāto bhaviṣyati sudhārmikaḥ
  rājā daśaratho nāmnā śrīmān satyapratiśravaḥ
 3 aṅgarājena sakhyaṃ ca tasya rājño bhaviṣyati
  kanyā cāsya mahābhāgā śāntā nāma bhaviṣyati
 4 putras tv aṅgasya rājñas tu romapāda iti śrutaḥ
  taṃ sa rājā daśaratho gamiṣyati mahāyaśāḥ
 5 anapatyo 'smi dharmātmañ śāntā bhāryā mama kratum
  āhareta tvayājñaptaḥ saṃtānārthaṃ kulasya ca
 6 śrutvā rājño 'tha tad vākyaṃ manasā sa vicintya ca
  pradāsyate putravantaṃ śāntā bhartāram ātmavān
 7 pratigṛhya ca taṃ vipraṃ sa rājā vigatajvaraḥ
  āhariṣyati taṃ yajñaṃ prahṛṣṭenāntarātmanā
 8 taṃ ca rājā daśaratho yaṣṭukāmaḥ kṛtāñjaliḥ
  ṛṣyaśṛṅgaṃ dvijaśreṣṭhaṃ varayiṣyati dharmavit
 9 yajñārthaṃ prasavārthaṃ ca svargārthaṃ ca nareśvaraḥ
  labhate ca sa taṃ kāmaṃ dvija mukhyād viśāṃ patiḥ
 10 putrāś cāsya bhaviṣyanti catvāro 'mitavikramāḥ
   vaṃśapratiṣṭhānakarāḥ sarvalokeṣu viśrutāḥ
11 evaṃ sa devapravaraḥ pūrvaṃ kathitavān kathām
   sanatkumāro bhagavān purā devayuge prabhuḥ
12 sa tvaṃ puruṣaśārdūla tam ānaya susatkṛtam
   svayam eva mahārāja gatvā sabalavāhanaḥ
13 anumānya vasiṣṭhaṃ ca sūtavākyaṃ niśamya ca
   sāntaḥpuraḥ sahāmātyaḥ prayayau yatra sa dvijaḥ
14 vanāni saritaś caiva vyatikramya śanaiḥ śanaiḥ
   abhicakrāma taṃ deśaṃ yatra vai munipuṃgavaḥ
15 āsādya taṃ dvijaśreṣṭhaṃ romapādasamīpagam
   ṛṣiputraṃ dadarśādau dīpyamānam ivānalam
16 tato rājā yathānyāyaṃ pūjāṃ cakre viśeṣataḥ
   sakhitvāt tasya vai rājñaḥ prahṛṣṭenāntarātmanā
17 romapādena cākhyātam ṛṣiputrāya dhīmate
   sakhyaṃ saṃbandhakaṃ caiva tadā taṃ pratyapūjayat
18 evaṃ susatkṛtas tena sahoṣitvā nararṣabhaḥ
   saptāṣṭadivasān rājā rājānam idam abravīt
19 śāntā tava sutā rājan saha bhartrā viśāmpate
   madīyaṃ nagaraṃ yātu kāryaṃ hi mahad udyatam
20 tatheti rājā saṃśrutya gamanaṃ tasya dhīmataḥ
   uvāca vacanaṃ vipraṃ gaccha tvaṃ saha bhāryayā
21 ṛṣiputraḥ pratiśrutya tathety āha nṛpaṃ tadā
   sa nṛpeṇābhyanujñātaḥ prayayau saha bhāryayā
22 tāv anyonyāñjaliṃ kṛtvā snehāt saṃśliṣya corasā
   nanandatur daśaratho romapādaś ca vīryavān
23 tataḥ suhṛdam āpṛcchya prasthito raghunandanaḥ
   paurebhyaḥ preṣayām āsa dūtān vai śīghragāminaḥ
   kriyatāṃ nagaraṃ sarvaṃ kṣipram eva svalaṃkṛtam
24 tataḥ prahṛṣṭāḥ paurās te śrutvā rājānam āgatam
   tathā pracakrus tat sarvaṃ rājñā yat preṣitaṃ tadā
25 tataḥ svalaṃkṛtaṃ rājā nagaraṃ praviveśa ha
   śaṅkhadundubhinirghoṣaiḥ puraskṛtya dvijarṣabham
26 tataḥ pramuditāḥ sarve dṛṣṭvā vai nāgarā dvijam
   praveśyamānaṃ satkṛtya narendreṇendrakarmaṇā
27 antaḥpuraṃ praveśyainaṃ pūjāṃ kṛtvā tu śāstrataḥ
   kṛtakṛtyaṃ tadātmānaṃ mene tasyopavāhanāt
28 antaḥpurāṇi sarvāṇi śāntāṃ dṛṣṭvā tathāgatām
   saha bhartrā viśālākṣīṃ prītyānandam upāgaman
29 pūjyamānā ca tābhiḥ sā rājñā caiva viśeṣataḥ
   uvāsa tatra sukhitā kaṃ cit kālaṃ saha dvijā
 1 भूय एव च राजेन्द्र शृणु मे वचनं हितम
  यथा स देवप्रवरः कथयाम आस बुद्धिमान
 2 इक्ष्वाकूणां कुले जातॊ भविष्यति सुधार्मिकः
  राजा दशरथॊ नाम्ना शरीमान सत्यप्रतिश्रवः
 3 अङ्गराजेन सख्यं च तस्य राज्ञॊ भविष्यति
  कन्या चास्य महाभागा शान्ता नाम भविष्यति
 4 पुत्रस तव अङ्गस्य राज्ञस तु रॊमपाद इति शरुतः
  तं स राजा दशरथॊ गमिष्यति महायशाः
 5 अनपत्यॊ ऽसमि धर्मात्मञ शान्ता भार्या मम करतुम
  आहरेत तवयाज्ञप्तः संतानार्थं कुलस्य च
 6 शरुत्वा राज्ञॊ ऽथ तद वाक्यं मनसा स विचिन्त्य च
  परदास्यते पुत्रवन्तं शान्ता भर्तारम आत्मवान
 7 परतिगृह्य च तं विप्रं स राजा विगतज्वरः
  आहरिष्यति तं यज्ञं परहृष्टेनान्तरात्मना
 8 तं च राजा दशरथॊ यष्टुकामः कृताञ्जलिः
  ऋष्यशृङ्गं दविजश्रेष्ठं वरयिष्यति धर्मवित
 9 यज्ञार्थं परसवार्थं च सवर्गार्थं च नरेश्वरः
  लभते च स तं कामं दविज मुख्याद विशां पतिः
 10 पुत्राश चास्य भविष्यन्ति चत्वारॊ ऽमितविक्रमाः
   वंशप्रतिष्ठानकराः सर्वलॊकेषु विश्रुताः
11 एवं स देवप्रवरः पूर्वं कथितवान कथाम
   सनत्कुमारॊ भगवान पुरा देवयुगे परभुः
12 स तवं पुरुषशार्दूल तम आनय सुसत्कृतम
   सवयम एव महाराज गत्वा सबलवाहनः
13 अनुमान्य वसिष्ठं च सूतवाक्यं निशम्य च
   सान्तःपुरः सहामात्यः परययौ यत्र स दविजः
14 वनानि सरितश चैव वयतिक्रम्य शनैः शनैः
   अभिचक्राम तं देशं यत्र वै मुनिपुंगवः
15 आसाद्य तं दविजश्रेष्ठं रॊमपादसमीपगम
   ऋषिपुत्रं ददर्शादौ दीप्यमानम इवानलम
16 ततॊ राजा यथान्यायं पूजां चक्रे विशेषतः
   सखित्वात तस्य वै राज्ञः परहृष्टेनान्तरात्मना
17 रॊमपादेन चाख्यातम ऋषिपुत्राय धीमते
   सख्यं संबन्धकं चैव तदा तं परत्यपूजयत
18 एवं सुसत्कृतस तेन सहॊषित्वा नरर्षभः
   सप्ताष्टदिवसान राजा राजानम इदम अब्रवीत
19 शान्ता तव सुता राजन सह भर्त्रा विशाम्पते
   मदीयं नगरं यातु कार्यं हि महद उद्यतम
20 तथेति राजा संश्रुत्य गमनं तस्य धीमतः
   उवाच वचनं विप्रं गच्छ तवं सह भार्यया
21 ऋषिपुत्रः परतिश्रुत्य तथेत्य आह नृपं तदा
   स नृपेणाभ्यनुज्ञातः परययौ सह भार्यया
22 ताव अन्यॊन्याञ्जलिं कृत्वा सनेहात संश्लिष्य चॊरसा
   ननन्दतुर दशरथॊ रॊमपादश च वीर्यवान
23 ततः सुहृदम आपृच्छ्य परस्थितॊ रघुनन्दनः
   पौरेभ्यः परेषयाम आस दूतान वै शीघ्रगामिनः
   करियतां नगरं सर्वं कषिप्रम एव सवलंकृतम
24 ततः परहृष्टाः पौरास ते शरुत्वा राजानम आगतम
   तथा परचक्रुस तत सर्वं राज्ञा यत परेषितं तदा
25 ततः सवलंकृतं राजा नगरं परविवेश ह
   शङ्खदुन्दुभिनिर्घॊषैः पुरस्कृत्य दविजर्षभम
26 ततः परमुदिताः सर्वे दृष्ट्वा वै नागरा दविजम
   परवेश्यमानं सत्कृत्य नरेन्द्रेणेन्द्रकर्मणा
27 अन्तःपुरं परवेश्यैनं पूजां कृत्वा तु शास्त्रतः
   कृतकृत्यं तदात्मानं मेने तस्यॊपवाहनात
28 अन्तःपुराणि सर्वाणि शान्तां दृष्ट्वा तथागताम
   सह भर्त्रा विशालाक्षीं परीत्यानन्दम उपागमन
29 पूज्यमाना च ताभिः सा राज्ञा चैव विशेषतः
   उवास तत्र सुखिता कं चित कालं सह दविजा


Next: Chapter 11