Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 8

 1 tasya tv evaṃ prabhāvasya dharmajñasya mahātmanaḥ
  sutārthaṃ tapyamānasya nāsīd vaṃśakaraḥ sutaḥ
 2 cintayānasya tasyaivaṃ buddhir āsīn mahātmanaḥ
  sutārthaṃ vājimedhena kimarthaṃ na yajāmy aham
 3 sa niścitāṃ matiṃ kṛtvā yaṣṭavyam iti buddhimān
  mantribhiḥ saha dharmātmā sarvair eva kṛtātmabhiḥ
 4 tato 'bravīd idaṃ rājā sumantraṃ mantrisattamam
  śīghram ānaya me sarvān gurūṃs tān sapurohitān
 5 etac chrutvā rahaḥ sūto rājānam idam abravīt
  ṛtvigbhir upadiṣṭo 'yaṃ purāvṛtto mayā śrutaḥ
 6 sanatkumāro bhagavān pūrvaṃ kathitavān kathām
  ṛṣīṇāṃ saṃnidhau rājaṃs tava putrāgamaṃ prati
 7 kāśyapasya tu putro 'sti vibhāṇḍaka iti śrutaḥ
  ṛṣyaśṛṅga iti khyātas tasya putro bhaviṣyati
 8 sa vane nityasaṃvṛddho munir vanacaraḥ sadā
  nānyaṃ jānāti viprendro nityaṃ pitranuvartanāt
 9 dvaividhyaṃ brahmacaryasya bhaviṣyati mahātmanaḥ
  lokeṣu prathitaṃ rājan vipraiś ca kathitaṃ sadā
 10 tasyaivaṃ vartamānasya kālaḥ samabhivartata
   agniṃ śuśrūṣamāṇasya pitaraṃ ca yaśasvinam
11 etasminn eva kāle tu romapādaḥ pratāpavān
   aṅgeṣu prathitā rājā bhaviṣyati mahābalaḥ
12 tasya vyatikramād rājño bhaviṣyati sudāruṇā
   anāvṛṣṭiḥ sughorā vai sarvabhūtabhayāvahā
13 anāvṛṣṭyāṃ tu vṛttāyāṃ rājā duḥkhasamanvitaḥ
   brāhmaṇāñ śrutavṛddhāṃś ca samānīya pravakṣyati
14 bhavantaḥ śrutadharmāṇo loke cāritravedinaḥ
   samādiśantu niyamaṃ prāyaścittaṃ yathā bhavet
15 vakṣyanti te mahīpālaṃ brāhmaṇā vedapāragāḥ
   vibhāṇḍakasutaṃ rājan sarvopāyair ihānaya
16 ānāyya ca mahīpāla ṛṣyaśṛṅgaṃ susatkṛtam
   prayaccha kanyāṃ śāntāṃ vai vidhinā susamāhitaḥ
17 teṣāṃ tu vacanaṃ śrutvā rājā cintāṃ prapatsyate
   kenopāyena vai śakyam ihānetuṃ sa vīryavān
18 tato rājā viniścitya saha mantribhir ātmavān
   purohitam amātyāṃś ca preṣayiṣyati satkṛtān
19 te tu rājño vacaḥ śrutvā vyathitā vanatānanāḥ
   na gacchema ṛṣer bhītā anuneṣyanti taṃ nṛpam
20 vakṣyanti cintayitvā te tasyopāyāṃś ca tān kṣamān
   āneṣyāmo vayaṃ vipraṃ na ca doṣo bhaviṣyati
21 evam aṅgādhipenaiva gaṇikābhir ṛṣeḥ sutaḥ
   ānīto 'varṣayad devaḥ śāntā cāsmai pradīyate
22 ṛṣyaśṛṅgas tu jāmātā putrāṃs tava vidhāsyati
   sanatkumārakathitam etāvad vyāhṛtaṃ mayā
23 atha hṛṣṭo daśarathaḥ sumantraṃ pratyabhāṣata
   yatharṣyaśṛṅgas tv ānīto vistareṇa tvayocyatām
 1 तस्य तव एवं परभावस्य धर्मज्ञस्य महात्मनः
  सुतार्थं तप्यमानस्य नासीद वंशकरः सुतः
 2 चिन्तयानस्य तस्यैवं बुद्धिर आसीन महात्मनः
  सुतार्थं वाजिमेधेन किमर्थं न यजाम्य अहम
 3 स निश्चितां मतिं कृत्वा यष्टव्यम इति बुद्धिमान
  मन्त्रिभिः सह धर्मात्मा सर्वैर एव कृतात्मभिः
 4 ततॊ ऽबरवीद इदं राजा सुमन्त्रं मन्त्रिसत्तमम
  शीघ्रम आनय मे सर्वान गुरूंस तान सपुरॊहितान
 5 एतच छरुत्वा रहः सूतॊ राजानम इदम अब्रवीत
  ऋत्विग्भिर उपदिष्टॊ ऽयं पुरावृत्तॊ मया शरुतः
 6 सनत्कुमारॊ भगवान पूर्वं कथितवान कथाम
  ऋषीणां संनिधौ राजंस तव पुत्रागमं परति
 7 काश्यपस्य तु पुत्रॊ ऽसति विभाण्डक इति शरुतः
  ऋष्यशृङ्ग इति खयातस तस्य पुत्रॊ भविष्यति
 8 स वने नित्यसंवृद्धॊ मुनिर वनचरः सदा
  नान्यं जानाति विप्रेन्द्रॊ नित्यं पित्रनुवर्तनात
 9 दवैविध्यं बरह्मचर्यस्य भविष्यति महात्मनः
  लॊकेषु परथितं राजन विप्रैश च कथितं सदा
 10 तस्यैवं वर्तमानस्य कालः समभिवर्तत
   अग्निं शुश्रूषमाणस्य पितरं च यशस्विनम
11 एतस्मिन्न एव काले तु रॊमपादः परतापवान
   अङ्गेषु परथिता राजा भविष्यति महाबलः
12 तस्य वयतिक्रमाद राज्ञॊ भविष्यति सुदारुणा
   अनावृष्टिः सुघॊरा वै सर्वभूतभयावहा
13 अनावृष्ट्यां तु वृत्तायां राजा दुःखसमन्वितः
   बराह्मणाञ शरुतवृद्धांश च समानीय परवक्ष्यति
14 भवन्तः शरुतधर्माणॊ लॊके चारित्रवेदिनः
   समादिशन्तु नियमं परायश्चित्तं यथा भवेत
15 वक्ष्यन्ति ते महीपालं बराह्मणा वेदपारगाः
   विभाण्डकसुतं राजन सर्वॊपायैर इहानय
16 आनाय्य च महीपाल ऋष्यशृङ्गं सुसत्कृतम
   परयच्छ कन्यां शान्तां वै विधिना सुसमाहितः
17 तेषां तु वचनं शरुत्वा राजा चिन्तां परपत्स्यते
   केनॊपायेन वै शक्यम इहानेतुं स वीर्यवान
18 ततॊ राजा विनिश्चित्य सह मन्त्रिभिर आत्मवान
   पुरॊहितम अमात्यांश च परेषयिष्यति सत्कृतान
19 ते तु राज्ञॊ वचः शरुत्वा वयथिता वनताननाः
   न गच्छेम ऋषेर भीता अनुनेष्यन्ति तं नृपम
20 वक्ष्यन्ति चिन्तयित्वा ते तस्यॊपायांश च तान कषमान
   आनेष्यामॊ वयं विप्रं न च दॊषॊ भविष्यति
21 एवम अङ्गाधिपेनैव गणिकाभिर ऋषेः सुतः
   आनीतॊ ऽवर्षयद देवः शान्ता चास्मै परदीयते
22 ऋष्यशृङ्गस तु जामाता पुत्रांस तव विधास्यति
   सनत्कुमारकथितम एतावद वयाहृतं मया
23 अथ हृष्टॊ दशरथः सुमन्त्रं परत्यभाषत
   यथर्ष्यशृङ्गस तव आनीतॊ विस्तरेण तवयॊच्यताम


Next: Chapter 9