Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 6

 1 puryāṃ tasyām ayodhyāyāṃ vedavit sarvasaṃgrahaḥ
  dīrghadarśī mahātejāḥ paurajānapadapriyaḥ
 2 ikṣvākūṇām atiratho yajvā dharmarato vaśī
  maharṣikalpo rājarṣis triṣu lokṛṣu viśrutaḥ
 3 balavān nihatāmitro mitravān vijitendriyaḥ
  dhanaiś ca saṃcayaiś cānyaiḥ śakravaiśravaṇopamaḥ
 4 yathā manur mahātejā lokasya parirakṣitā
  tathā daśaratho rājā vasañ jagad apālayat
 5 tena satyābhisaṃdhena trivargam anutiṣṭhatā
  pālitā sā purī śreṣṭhendreṇa ivāmarāvatī
 6 tasmin puravare hṛṣṭā dharmātmanā bahu śrutāḥ
  narās tuṣṭādhanaiḥ svaiḥ svair alubdhāḥ satyavādinaḥ
 7 nālpasaṃnicayaḥ kaś cid āsīt tasmin purottame
  kuṭumbī yo hy asiddhārtho 'gavāśvadhanadhānyavān
 8 kāmī vā na kadaryo vā nṛśaṃsaḥ puruṣaḥ kva cit
  draṣṭuṃ śakyam ayodhyāyāṃ nāvidvān na ca nāstikaḥ
 9 sarve narāś ca nāryaś ca dharmaśīlāḥ susaṃyatāḥ
  muditāḥ śīlavṛttābhyāṃ maharṣaya ivāmalāḥ
 10 nākuṇḍalī nāmukuṭī nāsragvī nālpabhogavān
   nāmṛṣṭo nānuliptāṅgo nāsugandhaś ca vidyate
11 nāmṛṣṭabhojī nādātā nāpy anaṅgadaniṣkadhṛk
   nāhastābharaṇo vāpi dṛśyate nāpy anātmavān
12 nānāhitāgnir nāyajvā vipro nāpy asahasradaḥ
   kaś cid āsīd ayodhyāyāṃ na ca nirvṛttasaṃkaraḥ
13 svakarmaniratā nityaṃ brāhmaṇā vijitendriyāḥ
   dānādhyayanaśīlāś ca saṃyatāś ca pratigrahe
14 na nāstiko nānṛtako na kaś cid abahuśrutaḥ
   nāsūyako na cāśakto nāvidvān vidyate tadā
15 na dīnaḥ kṣiptacitto vā vyathito vāpi kaś cana
   kaś cin naro vā nārī vā nāśrīmān nāpy arūpavān
   draṣṭuṃ śakyam ayodhyāyāṃ nāpi rājanyabhaktimān
16 varṇeṣv agryacaturtheṣu devatātithipūjakāḥ
   dīrghāyuṣo narāḥ sarve dharmaṃ satyaṃ ca saṃśritāḥ
17 kṣatraṃ brahmamukhaṃ cāsīd vaiśyāḥ kṣatram anuvratāḥ
   śūdrāḥ svadharmaniratās trīn varṇān upacāriṇaḥ
18 sā tenekṣvākunāthena purī suparirakṣitā
   yathā purastān manunā mānavendreṇa dhīmatā
19 yodhānām agnikalpānāṃ peśalānām amarṣiṇām
   saṃpūrṇākṛtavidyānāṃ guhākesariṇām iva
20 kāmbojaviṣaye jātair bāhlīkaiś ca hayottamaiḥ
   vanāyujair nadījaiś ca pūrṇāharihayopamaiḥ
21 vindhyaparvapajair mattaiḥ pūrṇā haimavatair api
   madānvitair atibalair mātaṅgaiḥ parvatopamaiḥ
22 añjanād api niṣkrāntair vāmanād api ca dvipaiḥ
   bhadramandrair bhadramṛgair mṛgamandraiś ca sā purī
23 nityamattaiḥ sadā pūrṇā nāgair acalasaṃnibhaiḥ
   sā yojane ca dve bhūyaḥ satyanāmā prakāśate
24 tāṃ satyanāmāṃ dṛḍhatoraṇārgalām; gṛhair vicitrair upaśobhitāṃ śivām
   purīm ayodhyāṃ nṛsahasrasaṃkulāṃ; śaśāsa vai śakrasamo mahīpatiḥ
 1 पुर्यां तस्याम अयॊध्यायां वेदवित सर्वसंग्रहः
  दीर्घदर्शी महातेजाः पौरजानपदप्रियः
 2 इक्ष्वाकूणाम अतिरथॊ यज्वा धर्मरतॊ वशी
  महर्षिकल्पॊ राजर्षिस तरिषु लॊकृषु विश्रुतः
 3 बलवान निहतामित्रॊ मित्रवान विजितेन्द्रियः
  धनैश च संचयैश चान्यैः शक्रवैश्रवणॊपमः
 4 यथा मनुर महातेजा लॊकस्य परिरक्षिता
  तथा दशरथॊ राजा वसञ जगद अपालयत
 5 तेन सत्याभिसंधेन तरिवर्गम अनुतिष्ठता
  पालिता सा पुरी शरेष्ठेन्द्रेण इवामरावती
 6 तस्मिन पुरवरे हृष्टा धर्मात्मना बहु शरुताः
  नरास तुष्टाधनैः सवैः सवैर अलुब्धाः सत्यवादिनः
 7 नाल्पसंनिचयः कश चिद आसीत तस्मिन पुरॊत्तमे
  कुटुम्बी यॊ हय असिद्धार्थॊ ऽगवाश्वधनधान्यवान
 8 कामी वा न कदर्यॊ वा नृशंसः पुरुषः कव चित
  दरष्टुं शक्यम अयॊध्यायां नाविद्वान न च नास्तिकः
 9 सर्वे नराश च नार्यश च धर्मशीलाः सुसंयताः
  मुदिताः शीलवृत्ताभ्यां महर्षय इवामलाः
 10 नाकुण्डली नामुकुटी नास्रग्वी नाल्पभॊगवान
   नामृष्टॊ नानुलिप्ताङ्गॊ नासुगन्धश च विद्यते
11 नामृष्टभॊजी नादाता नाप्य अनङ्गदनिष्कधृक
   नाहस्ताभरणॊ वापि दृश्यते नाप्य अनात्मवान
12 नानाहिताग्निर नायज्वा विप्रॊ नाप्य असहस्रदः
   कश चिद आसीद अयॊध्यायां न च निर्वृत्तसंकरः
13 सवकर्मनिरता नित्यं बराह्मणा विजितेन्द्रियाः
   दानाध्ययनशीलाश च संयताश च परतिग्रहे
14 न नास्तिकॊ नानृतकॊ न कश चिद अबहुश्रुतः
   नासूयकॊ न चाशक्तॊ नाविद्वान विद्यते तदा
15 न दीनः कषिप्तचित्तॊ वा वयथितॊ वापि कश चन
   कश चिन नरॊ वा नारी वा नाश्रीमान नाप्य अरूपवान
   दरष्टुं शक्यम अयॊध्यायां नापि राजन्यभक्तिमान
16 वर्णेष्व अग्र्यचतुर्थेषु देवतातिथिपूजकाः
   दीर्घायुषॊ नराः सर्वे धर्मं सत्यं च संश्रिताः
17 कषत्रं बरह्ममुखं चासीद वैश्याः कषत्रम अनुव्रताः
   शूद्राः सवधर्मनिरतास तरीन वर्णान उपचारिणः
18 सा तेनेक्ष्वाकुनाथेन पुरी सुपरिरक्षिता
   यथा पुरस्तान मनुना मानवेन्द्रेण धीमता
19 यॊधानाम अग्निकल्पानां पेशलानाम अमर्षिणाम
   संपूर्णाकृतविद्यानां गुहाकेसरिणाम इव
20 काम्बॊजविषये जातैर बाह्लीकैश च हयॊत्तमैः
   वनायुजैर नदीजैश च पूर्णाहरिहयॊपमैः
21 विन्ध्यपर्वपजैर मत्तैः पूर्णा हैमवतैर अपि
   मदान्वितैर अतिबलैर मातङ्गैः पर्वतॊपमैः
22 अञ्जनाद अपि निष्क्रान्तैर वामनाद अपि च दविपैः
   भद्रमन्द्रैर भद्रमृगैर मृगमन्द्रैश च सा पुरी
23 नित्यमत्तैः सदा पूर्णा नागैर अचलसंनिभैः
   सा यॊजने च दवे भूयः सत्यनामा परकाशते
24 तां सत्यनामां दृढतॊरणार्गलाम; गृहैर विचित्रैर उपशॊभितां शिवाम
   पुरीम अयॊध्यां नृसहस्रसंकुलां; शशास वै शक्रसमॊ महीपतिः


Next: Chapter 7