Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 139

सूर्यरश्मिर्हरिकेशः पुरस्तात सविता जयोतिरुदयानजस्रम |
तस्य पूषा परसवे याति विद्वान सम्पश्यन्विश्वा भुवनानि गोपाः ||
नर्चक्षा एष दिवो मध्य आस्त आपप्रिवान रोदसीन्तरिक्षम |
स विश्वाचीरभि चष्टे घर्ताचीरन्तरापूर्वमपरं च केतुम ||
रायो बुध्नः संगमनो वसूनां विश्वा रूपाभि चष्टेशचीभिः |
देव इव सविता सत्यधर्मेन्द्रो न तस्थौसमरे धनानाम ||
विश्वावसुं सोम गन्धर्वमापो दद्र्शुषीस्तद रतेना वयायन |
तदन्ववैदिन्द्रो रारहाण आसां परि सुर्यस्यपरिधिन्रपश्यत ||
विश्वावसुरभि तन नो गर्णातु दिव्यो गन्धर्वो रजसोविमानः |
यद वा घा सत्यमुत यन न विद्म धियोहिन्वानो धिय इन नो अव्याः ||
सस्निमविन्दच्चरणे नदीनामपाव्र्णोद दुरो अश्मव्रजानाम |
परासां गन्धर्वो अम्र्तानि वोचदिन्द्रो दक्षं परि जानादहीनाम ||

sūryaraśmirharikeśaḥ purastāt savitā jyotirudayānajasram |
tasya pūṣā prasave yāti vidvān sampaśyanviśvā bhuvanāni ghopāḥ ||
nṛcakṣā eṣa divo madhya āsta āpaprivān rodasīantarikṣam |
sa viśvācīrabhi caṣṭe ghṛtācīrantarāpūrvamaparaṃ ca ketum ||
rāyo budhnaḥ saṃghamano vasūnāṃ viśvā rūpābhi caṣṭeśacībhiḥ |
deva iva savitā satyadharmendro na tasthausamare dhanānām ||
viśvāvasuṃ soma ghandharvamāpo dadṛśuṣīstad ṛtenā vyāyan |
tadanvavaidindro rārahāṇa āsāṃ pari suryasyaparidhinrapaśyat ||
viśvāvasurabhi tan no ghṛṇātu divyo ghandharvo rajasovimānaḥ |
yad vā ghā satyamuta yan na vidma dhiyohinvāno dhiya in no avyāḥ ||
sasnimavindaccaraṇe nadīnāmapāvṛṇod duro aśmavrajānām |
prāsāṃ ghandharvo amṛtāni vocadindro dakṣaṃ pari jānādahīnām ||


Next: Hymn 140