Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 114

घर्मा समन्ता तरिव्र्तं वयापतुस्तयोर्जुष्टिम्मातरिश्वा जगाम |
दिवस पयो दिधिषाणा अवेषन विदुर्देवाः सहसामानमर्कम ||
तिस्रो देष्ट्राय निरतीरुपासते दीर्घश्रुतो वि हिजानन्ति वह्नयः |
तासां नि चिक्युः कवयो निदानम्परेषु या गुह्येषु वरतेषु ||
चतुष्कपर्दा युवतिः सुपेशा घर्तप्रतीका वयुनानि वस्ते |
तस्यां सुपर्णा वर्षणा नि षेदतुर्यत्र देवा दधिरेभागधेयम ||
एकः सुपर्णः स समुद्रमा विवेष स इदं विश्वम्भुवनं वि चष्टे |
तं पाकेन मनसापश्यमन्तितस्तम्माता रेळि स उ रेळि मातरम ||
सुपर्णं विप्राः कवयो वचोभिरेकं सन्तं बहुधाकल्पयन्ति |
छन्दांसि च दधतो अध्वरेषु गरहान सोमस्यमिमते दवादश ||
षट्त्रिंशांश्च चतुरः कल्पयन्तश्छन्दांसि चदधत आद्वादशम |
यज्ञं विमाय कवयो मनीषर्क्सामाभ्यां पर रथं वर्तयन्ति ||
चतुर्दशान्ये महिमानो अस्य तं धीरा वाचा पर णयन्तिसप्त |
आप्नानं तीर्थं क इह पर वोचद येन पथाप्रपिबन्ते सुतस्य ||
सहस्रधा पञ्चदशान्युक्था यावद दयावाप्र्थिवीतावदित तत |
सहस्रधा महिमानः सहस्रं यावद्ब्रह्म विष्ठितं तावती वाक ||
कश्छन्दसां योगमा वेद धीरः को धिष्ण्यां परतिवाचं पपाद |
कं रत्विजामष्टमं शूरमाहुर्हरीिन्द्रस्य नि चिकाय कः सवित ||
भूम्या अन्तं पर्येके चरन्ति रथस्य धूर्षु युक्तासोस्थुः |
शरमस्य दायं वि भजन्त्येभ्यो यदा यमो भवतिहर्म्ये हितः ||

gharmā samantā trivṛtaṃ vyāpatustayorjuṣṭimmātariśvā jaghāma |
divas payo didhiṣāṇā aveṣan vidurdevāḥ sahasāmānamarkam ||
tisro deṣṭrāya nirtīrupāsate dīrghaśruto vi hijānanti vahnayaḥ |
tāsāṃ ni cikyuḥ kavayo nidānampareṣu yā ghuhyeṣu vrateṣu ||
catuṣkapardā yuvatiḥ supeśā ghṛtapratīkā vayunāni vaste |
tasyāṃ suparṇā vṛṣaṇā ni ṣedaturyatra devā dadhirebhāghadheyam ||
ekaḥ suparṇaḥ sa samudramā viveṣa sa idaṃ viśvambhuvanaṃ vi caṣṭe |
taṃ pākena manasāpaśyamantitastammātā reḷi sa u reḷi mātaram ||
suparṇaṃ viprāḥ kavayo vacobhirekaṃ santaṃ bahudhākalpayanti |
chandāṃsi ca dadhato adhvareṣu ghrahān somasyamimate dvādaśa ||
ṣaṭtriṃśāṃśca caturaḥ kalpayantaśchandāṃsi cadadhata ādvādaśam |
yajñaṃ vimāya kavayo manīṣaṛksāmābhyāṃ pra rathaṃ vartayanti ||
caturdaśānye mahimāno asya taṃ dhīrā vācā pra ṇayantisapta |
āpnānaṃ tīrthaṃ ka iha pra vocad yena pathāprapibante sutasya ||
sahasradhā pañcadaśānyukthā yāvad dyāvāpṛthivītāvadit tat |
sahasradhā mahimānaḥ sahasraṃ yāvadbrahma viṣṭhitaṃ tāvatī vāk ||
kaśchandasāṃ yoghamā veda dhīraḥ ko dhiṣṇyāṃ prativācaṃ papāda |
kaṃ ṛtvijāmaṣṭamaṃ śūramāhurharīindrasya ni cikāya kaḥ svit ||
bhūmyā antaṃ paryeke caranti rathasya dhūrṣu yuktāsoasthuḥ |
śramasya dāyaṃ vi bhajantyebhyo yadā yamo bhavatiharmye hitaḥ ||


Next: Hymn 115