Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 110

समिद्धो अद्य मनुषो दुरोणे देवो देवान यजसि जातवेदः |
आ च वह मित्रमहश्चिकित्वान तवं दूतः कविरसिप्रचेताः ||
तनूनपात पथ रतस्य यानान मध्वा समञ्जन सवदयासुजिह्व |
मन्मानि धीभिरुत यज्ञं रन्धन देवत्रा चक्र्णुह्यध्वरं नः ||
आजुह्वान ईड्यो वन्द्यश्चा याह्यग्ने वसुभिः सजोषाः |
तवं देवानामसि यह्व होता स एनान यक्षीषितो यजीयान ||
पराचीनं बर्हिः परदिशा पर्थिव्या वस्तोरस्या वर्ज्यतेग्रे अह्नाम |
वयु परथते वितरं वरीयो देवेभ्यो अदितयेस्योनम ||
वयचस्वतीरुर्विया वि शरयन्तां पतिभ्यो न जनयःशुम्भमानाः |
देवीर्द्वारो बर्हतीर्विश्वमिन्वा देवेभ्योभवत सुप्रायणाः ||
आ सुष्वयन्ती यजते उपाके उषासानक्ता सदतां नियोनौ |
दिव्ये योषणे बर्हती सुरुक्मे अधि शरियंशुक्रपिशं दधाने ||
दैव्या होतारा परथमा सुवाचा मिमाना यज्ञं मनुषोयजध्यै |
परचोदयन्ता विदथेषु कारू पराचीनं जयोतिःप्रदिशा दिशन्ता ||
आ नो यज्ञं भारती तूयमेत्विळा मनुष्वदिहचेतयन्ती |
तिस्रो देवीर्बर्हिरेदं सयोनं सरस्वतीस्वपसः सदन्तु ||
य इमे दयावाप्र्थिवी जनित्री रूपैरपिंशद भुवनानिविश्वा |
तमद्य होतरिषितो यजीयान देवं तवष्टारमिह यक्षि विद्वान ||
उपावस्र्ज तमन्या समञ्जन देवानां पाथ रतुथाहवींषि |
वनस्पतिः शमिता देवो अग्निः सवदन्तु हव्यम्मधुना घर्तेन ||
सद्यो जातो वयमिमीत यज्ञमग्निर्देवानामभवत्पुरोगाः |
अस्य होतुः परदिश्य रतस्य वाचि सवाहाक्र्तंहविरदन्तु देवाः ||

samiddho adya manuṣo duroṇe devo devān yajasi jātavedaḥ |
ā ca vaha mitramahaścikitvān tvaṃ dūtaḥ kavirasipracetāḥ ||
tanūnapāt patha ṛtasya yānān madhvā samañjan svadayāsujihva |
manmāni dhībhiruta yajñaṃ ṛndhan devatrā cakṛṇuhyadhvaraṃ naḥ ||
ājuhvāna īḍyo vandyaścā yāhyaghne vasubhiḥ sajoṣāḥ |
tvaṃ devānāmasi yahva hotā sa enān yakṣīṣito yajīyān ||
prācīnaṃ barhiḥ pradiśā pṛthivyā vastorasyā vṛjyateaghre ahnām |
vyu prathate vitaraṃ varīyo devebhyo aditayesyonam ||
vyacasvatīrurviyā vi śrayantāṃ patibhyo na janayaḥśumbhamānāḥ |
devīrdvāro bṛhatīrviśvaminvā devebhyobhavata suprāyaṇāḥ ||
ā suṣvayantī yajate upāke uṣāsānaktā sadatāṃ niyonau |
divye yoṣaṇe bṛhatī surukme adhi śriyaṃśukrapiśaṃ dadhāne ||
daivyā hotārā prathamā suvācā mimānā yajñaṃ manuṣoyajadhyai |
pracodayantā vidatheṣu kārū prācīnaṃ jyotiḥpradiśā diśantā ||
ā no yajñaṃ bhāratī tūyametviḷā manuṣvadihacetayantī |
tisro devīrbarhiredaṃ syonaṃ sarasvatīsvapasaḥ sadantu ||
ya ime dyāvāpṛthivī janitrī rūpairapiṃśad bhuvanāniviśvā |
tamadya hotariṣito yajīyān devaṃ tvaṣṭāramiha yakṣi vidvān ||
upāvasṛja tmanyā samañjan devānāṃ pātha ṛtuthāhavīṃṣi |
vanaspatiḥ śamitā devo aghniḥ svadantu havyammadhunā ghṛtena ||
sadyo jāto vyamimīta yajñamaghnirdevānāmabhavatpuroghāḥ |
asya hotuḥ pradiśy ṛtasya vāci svāhākṛtaṃhaviradantu devāḥ ||


Next: Hymn 111