Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 100

इन्द्र दर्ह्य मघवन तवावदिद भुज इह सतुतः सुतपाबोधि नो वर्धे |
देवेभिर्नः सविता परावतु शरुतमासर्वतातिमदितिं वर्णीमहे ||
भराय सु भरत भागं रत्वियं पर वायवे शुचिपेक्रन्ददिष्टये |
गौरस्य यः पयसः पीतिमानश आसर्वतातिमदितिं वर्णीमहे ||
आ नो देवः सविता साविषद वय रजूयते यजमानायसुन्वते |
यथा देवान परतिभूषेम पाकवदा सर्वतातिमदितिं वर्णीमहे ||
इन्द्रो अस्मे सुमना अस्तु विश्वहा राजा सोमः सुवितस्याध्येतु नः |
यथा-यथा मित्रधितानि सन्दधुरा सर्वतातिमदितिं वर्णीमहे ||
इन्द्र उक्थेन शवसा परुर्दधे बर्हस्पते परतरीतास्यायुषः |
यज्ञो मनुः परमतिर्नः पिता हि कमासर्वतातिमदितिं वर्णीमहे ||
इन्द्रस्य नु सुक्र्तं दैव्यं सहो.अग्निर्ग्र्हे जरितामेधिरः कविः |
यज्ञश्च भूद विदथे चारुरन्तम आसर्वतातिमदितिं वर्णीमहे ||
न वो गुहा चक्र्म भूरि दुष्क्र्तं नाविष्ट्यं वसवोदेवहेळनम |
माकिर्नो देवा अन्र्तस्य वर्पस आ सर्वतातिमदितिं वर्णीमहे ||
अपामीवां सविता साविषन नयग वरीय इदप सेधन्त्वद्रयः |
गरावा यत्र मधुषुदुच्यते बर्हदासर्वतातिमदितिं वर्णीमहे ||
ऊर्ध्वो गरावा वसवो.अस्तु सोतरि विश्वा दवेषांसि सनुतर्युयोत |
स नो देवः सविता पायुरीड्य आ सर्वतातिमदितिं वर्णीमहे ||
ऊर्जं गावो यवसे पीवो अत्तन रतस्य याः सदने कोशेङगध्वे |
तनूरेव तन्वो अस्तु भेषजमा सर्वतातिंदितिं वर्णीमहे ||
करतुप्रावा जरिता शश्वतामव इन्द्र इद भद्राप्रमतिः सुतावताम |
पूर्णमूधर्दिव्यं यस्य सिक्तया सर्वतातिमदितिं वर्णीमहे ||
चित्रस्ते भानुः करतुप्रा अभिष्टिः सन्ति सप्र्धोजरणिप्रा अध्र्ष्टाः |
रजिष्ठया रज्या पश्व आ गोस्तूतूर्षत्य पर्यग्रं दुवस्युः ||

indra dṛhya maghavan tvāvadid bhuja iha stutaḥ sutapābodhi no vṛdhe |
devebhirnaḥ savitā prāvatu śrutamāsarvatātimaditiṃ vṛṇīmahe ||
bharāya su bharata bhāghaṃ ṛtviyaṃ pra vāyave śucipekrandadiṣṭaye |
ghaurasya yaḥ payasaḥ pītimānaśa āsarvatātimaditiṃ vṛṇīmahe ||
ā no devaḥ savitā sāviṣad vaya ṛjūyate yajamānāyasunvate |
yathā devān pratibhūṣema pākavadā sarvatātimaditiṃ vṛṇīmahe ||
indro asme sumanā astu viśvahā rājā somaḥ suvitasyādhyetu naḥ |
yathā-yathā mitradhitāni sandadhurā sarvatātimaditiṃ vṛṇīmahe ||
indra ukthena śavasā parurdadhe bṛhaspate pratarītāsyāyuṣaḥ |
yajño manuḥ pramatirnaḥ pitā hi kamāsarvatātimaditiṃ vṛṇīmahe ||
indrasya nu sukṛtaṃ daivyaṃ saho.aghnirghṛhe jaritāmedhiraḥ kaviḥ |
yajñaśca bhūd vidathe cārurantama āsarvatātimaditiṃ vṛṇīmahe ||
na vo ghuhā cakṛma bhūri duṣkṛtaṃ nāviṣṭyaṃ vasavodevaheḷanam |
mākirno devā anṛtasya varpasa ā sarvatātimaditiṃ vṛṇīmahe ||
apāmīvāṃ savitā sāviṣan nyagh varīya idapa sedhantvadrayaḥ |
ghrāvā yatra madhuṣuducyate bṛhadāsarvatātimaditiṃ vṛṇīmahe ||
ūrdhvo ghrāvā vasavo.astu sotari viśvā dveṣāṃsi sanutaryuyota |
sa no devaḥ savitā pāyurīḍya ā sarvatātimaditiṃ vṛṇīmahe ||
ūrjaṃ ghāvo yavase pīvo attana ṛtasya yāḥ sadane kośeaṅghdhve |
tanūreva tanvo astu bheṣajamā sarvatātiṃaditiṃ vṛṇīmahe ||
kratuprāvā jaritā śaśvatāmava indra id bhadrāpramatiḥ sutāvatām |
pūrṇamūdhardivyaṃ yasya siktayaā sarvatātimaditiṃ vṛṇīmahe ||
citraste bhānuḥ kratuprā abhiṣṭiḥ santi spṛdhojaraṇiprā adhṛṣṭāḥ |
rajiṣṭhayā rajyā paśva ā ghostūtūrṣaty paryaghraṃ duvasyuḥ ||


Next: Hymn 101