Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 73

जनिष्था उग्रः सहसे तुराय मन्द्र ओजिष्ठोबहुलाभिमानः |
अवर्धन्निन्द्रं मरुतश्चिदत्र मातायद वीरं दधनद धनिष्ठा ||
दरुहो निषत्ता पर्शनी चिदेवैः पुरू शंसेन वाव्र्धुष्ट इन्द्रम |
अभीव्र्तेव ता महापदेन धवान्तात परपित्वादुदरन्त गर्भाः ||
रष्वा ते पादा पर यज्जिगास्यवर्धन वाजा उत ये चिदत्र |
तवमिन्द्र सालाव्र्कान सहस्रमासन दधिषे अश्विनावव्र्त्याः ||
समना तूर्णिरुप यासि यज्ञमा नासत्या सख्यायवक्षि |
वसाव्यामिन्द्र धारयः सहस्राश्विना शूर ददतुर्मघानि ||
मन्दमान रतादधि परजायै सखिभिरिन्द्र इषिरेभिरर्थम |
आभिर्हि माया उप दस्युमागान मिहः परतम्रा अवपत तमांसि ||
सनामाना चिद धवसयो नयस्मा अवाहन्निन्द्र उषसोयथानः रष्वैरगछः सखिभिर्निकामैः साकम्प्रतिष्ठा हर्द्या जघन्थ ||
तवं जघन्थ नमुचिं मखस्युं दासं कर्ण्वान रषयेविमायम |
तवं चकर्थ मनवे सयोनान पथो देवत्राञ्जसेवयानान ||
तवमेतानि पप्रिषे वि नामेशान इन्द्र दधिषे गभस्तौ |
अनु तवा देवाः शवसा मदन्त्युपरिबुध्नान वनिनश्चकर्थ ||
चक्रं यदस्याप्स्वा निषत्तमुतो तदस्मै मध्विच्चछद्यात |
पर्थिव्यामतिषितं यदूधः पयो गोष्वदधा ओषधीषु ||
अश्वादियायेति यद वदन्त्योजसो जातमुत मन्य एनम |
मन्योरियाय हर्म्येषु तस्थौ यतः परजज्ञ इन्द्रो अस्य वेद ||
वयः सुपर्णा उप सेदुरिन्द्रं परियमेधा रषयोनाधमानाः |
अप धवान्तमूर्णुहि पूर्धि चक्षुर्मुमुग्ध्यस्मान निधयेव बद्धान ||

janiṣthā ughraḥ sahase turāya mandra ojiṣṭhobahulābhimānaḥ |
avardhannindraṃ marutaścidatra mātāyad vīraṃ dadhanad dhaniṣṭhā ||
druho niṣattā pṛśanī cidevaiḥ purū śaṃsena vāvṛdhuṣṭa indram |
abhīvṛteva tā mahāpadena dhvāntāt prapitvādudaranta gharbhāḥ ||
ṛṣvā te pādā pra yajjighāsyavardhan vājā uta ye cidatra |
tvamindra sālāvṛkān sahasramāsan dadhiṣe aśvināvavṛtyāḥ ||
samanā tūrṇirupa yāsi yajñamā nāsatyā sakhyāyavakṣi |
vasāvyāmindra dhārayaḥ sahasrāśvinā śūra dadaturmaghāni ||
mandamāna ṛtādadhi prajāyai sakhibhirindra iṣirebhirartham |
ābhirhi māyā upa dasyumāghān mihaḥ pratamrā avapat tamāṃsi ||
sanāmānā cid dhvasayo nyasmā avāhannindra uṣasoyathānaḥ ṛṣvairaghachaḥ sakhibhirnikāmaiḥ sākampratiṣṭhā hṛdyā jaghantha ||
tvaṃ jaghantha namuciṃ makhasyuṃ dāsaṃ kṛṇvāna ṛṣayevimāyam |
tvaṃ cakartha manave syonān patho devatrāñjasevayānān ||
tvametāni papriṣe vi nāmeśāna indra dadhiṣe ghabhastau |
anu tvā devāḥ śavasā madantyuparibudhnān vaninaścakartha ||
cakraṃ yadasyāpsvā niṣattamuto tadasmai madhviccachadyāt |
pṛthivyāmatiṣitaṃ yadūdhaḥ payo ghoṣvadadhā oṣadhīṣu ||
aśvādiyāyeti yad vadantyojaso jātamuta manya enam |
manyoriyāya harmyeṣu tasthau yataḥ prajajña indro asya veda ||
vayaḥ suparṇā upa sedurindraṃ priyamedhā ṛṣayonādhamānāḥ |
apa dhvāntamūrṇuhi pūrdhi cakṣurmumughdhyasmān nidhayeva baddhān ||


Next: Hymn 74