Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 63

परावतो ये दिधिषन्त आप्यं मनुप्रीतासो जनिमाविवस्वतः |
ययातेर्ये नहुष्यस्य बर्हिषि देवा आसते तेधि बरुवन्तु नः ||
विश्वा हि वो नमस्यानि वन्द्या नामानि देवा उत यज्ञियानिवः |
ये सथ जाता अदितेरब्ध्यस परि ये पर्थिव्यास्तेम इह शरुता हवम ||
येभ्यो माता मधुमत पिन्वते पयः पीयूषं दयौरदितिरद्रिबर्हाः |
उक्थशुष्मान वर्षभरान सवप्नसस्तानादित्याननु मदा सवस्तये ||
नर्चक्षसो अनिमिषन्तो अर्हणा बर्हद देवासो अम्र्तत्वमानशुः |
जयोतीरथा अहिमाया अनागसो दिवो वर्ष्माणंवसते सवस्तये ||
सम्राजो ये सुव्र्धो यज्ञमाययुरपरिह्व्र्ता दधिरे दिविक्षयम |
ताना विवास नमसा सुव्र्क्तिभिर्महो आदित्यानदितिं सवस्तये ||
को व सतोमं राधति यं जुजोषथ विश्वे देवासो मनुषोयति षठन |
को वो.अध्वरं तुविजाता अरं करद यो नःपर्षदत्यंहः सवस्तये ||
येभ्यो होत्रां परथमामायेजे मनुः समिद्धाग्निर्मनसासप्त होत्र्भिः |
त आदित्या अभयं शर्म यछत सुगा नःकर्त सुपथा सवस्तये ||
य ईशिरे भुवनस्य परचेतसो विश्वस्य सथातुर्जगतश्चमन्तवः |
ते नः कर्तादक्र्तादेनसस पर्यद्या देवासःपिप्र्ता सवस्तये ||
भरेष्विन्द्रं सुहवं हवामहे.अंहोमुचं सुक्र्तन्दैव्यं जनम |
अग्निं मित्रं वरुणं सातये भगन्द्यावाप्र्थिवी मरुतः सवस्तये ||
सुत्रामाणं पर्थिवीं दयामनेहसं सुशर्माणमदितिंसुप्रणीतिम |
दैवीं नावं सवरित्रामनागसमस्रवन्तीमा रुहेमा सवस्तये ||
विश्वे यजत्रा अधि वोचतोतये तरायध्वं नो दुरेवायाभिह्रुतः |
सत्यया वो देवहूत्या हुवेम शर्ण्वतो देवावसे सवस्तये ||
अपामीवामप विश्वामनाहुतिमपारातिं दुर्विदत्रामघायतः |
आरे देवा दवेषो अस्मद युयोतनोरु णः शर्मयछता सवस्तये ||
अरिष्टः स मर्तो विश्व एधते पर परजाभिर्जायतेधर्मणस परि |
यमादित्यासो नयथा सुनीतिभिरतिविश्वानि दुरिता सवस्तये ||
यं देवासो.अवथ वाजसातौ यं शूरसाता मरुतो हितेधने |
परातर्यावाणं रथमिन्द्र सानसिमरिष्यन्तमारुहेमा सवस्तये ||
सवस्ति नः पथ्यासु धन्वसु सवस्त्यप्सु वर्जने सवर्वति |
सवस्ति नः पुत्रक्र्थेषु योनिषु सवस्ति राये मरुतो दधातन ||
सवस्तिरिद धि परपथे शरेष्ठा रेक्णस्वत्यभि यावाममेति |
सा नो अमा सो अरणे नि पातु सवावेशा भवतुदेवगोपा ||
एवा पलतेः सूनुरवीव्र्धद वो विश्व आदित्या अदितेमनीषी |
ईशानासो नरो अमर्त्येनास्तावि जनो दिव्योगयेन ||

parāvato ye didhiṣanta āpyaṃ manuprītāso janimāvivasvataḥ |
yayāterye nahuṣyasya barhiṣi devā āsate teadhi bruvantu naḥ ||
viśvā hi vo namasyāni vandyā nāmāni devā uta yajñiyānivaḥ |
ye stha jātā aditerabdhyas pari ye pṛthivyāstema iha śrutā havam ||
yebhyo mātā madhumat pinvate payaḥ pīyūṣaṃ dyauraditiradribarhāḥ |
ukthaśuṣmān vṛṣabharān svapnasastānādityānanu madā svastaye ||
nṛcakṣaso animiṣanto arhaṇā bṛhad devāso amṛtatvamānaśuḥ |
jyotīrathā ahimāyā anāghaso divo varṣmāṇaṃvasate svastaye ||
samrājo ye suvṛdho yajñamāyayuraparihvṛtā dadhire divikṣayam |
tānā vivāsa namasā suvṛktibhirmaho ādityānaditiṃ svastaye ||
ko va stomaṃ rādhati yaṃ jujoṣatha viśve devāso manuṣoyati ṣṭhana |
ko vo.adhvaraṃ tuvijātā araṃ karad yo naḥparṣadatyaṃhaḥ svastaye ||
yebhyo hotrāṃ prathamāmāyeje manuḥ samiddhāghnirmanasāsapta hotṛbhiḥ |
ta ādityā abhayaṃ śarma yachata sughā naḥkarta supathā svastaye ||
ya īśire bhuvanasya pracetaso viśvasya sthāturjaghataścamantavaḥ |
te naḥ kṛtādakṛtādenasas paryadyā devāsaḥpipṛtā svastaye ||
bhareṣvindraṃ suhavaṃ havāmahe.aṃhomucaṃ sukṛtandaivyaṃ janam |
aghniṃ mitraṃ varuṇaṃ sātaye bhaghandyāvāpṛthivī marutaḥ svastaye ||
sutrāmāṇaṃ pṛthivīṃ dyāmanehasaṃ suśarmāṇamaditiṃsupraṇītim |
daivīṃ nāvaṃ svaritrāmanāghasamasravantīmā ruhemā svastaye ||
viśve yajatrā adhi vocatotaye trāyadhvaṃ no durevāyāabhihrutaḥ |
satyayā vo devahūtyā huvema śṛṇvato devāavase svastaye ||
apāmīvāmapa viśvāmanāhutimapārātiṃ durvidatrāmaghāyataḥ |
āre devā dveṣo asmad yuyotanoru ṇaḥ śarmayachatā svastaye ||
ariṣṭaḥ sa marto viśva edhate pra prajābhirjāyatedharmaṇas pari |
yamādityāso nayathā sunītibhirativiśvāni duritā svastaye ||
yaṃ devāso.avatha vājasātau yaṃ śūrasātā maruto hitedhane |
prātaryāvāṇaṃ rathamindra sānasimariṣyantamāruhemā svastaye ||
svasti naḥ pathyāsu dhanvasu svastyapsu vṛjane svarvati |
svasti naḥ putrakṛtheṣu yoniṣu svasti rāye maruto dadhātana ||
svastirid dhi prapathe śreṣṭhā rekṇasvatyabhi yāvāmameti |
sā no amā so araṇe ni pātu svāveśā bhavatudevaghopā ||
evā plateḥ sūnuravīvṛdhad vo viśva ādityā aditemanīṣī |
īśānāso naro amartyenāstāvi jano divyoghayena ||


Next: Hymn 64