Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 62

ये यज्ञेन दक्षिणया समक्ता इन्द्रस्य सख्यमम्र्तत्वमानश |
तेभ्यो भद्रमङगिरसो वो अस्तु परति गर्भ्णीतमानवं सुमेधसः ||
य उदाजन पितरो गोमयं वस्व रतेनाभिन्दन परिवत्सरेवलम |
दीर्घायुत्वमङगिरसो वो अस्तु परति गर्भ्णीतमानवं सुमेधसः ||
य रतेन सूर्यमारोहयन दिव्यप्रथयन पर्थिवीं मातरंवि |
सुप्रजास्त्वमङगिरसो वो अस्तु परति गर्भ्णीत मानवंसुमेधसः ||
अयं नाभा वदति वल्गु वो गर्हे देवपुत्रा रषयस्तच्छ्र्णोतन |
सुब्रह्मण्यमङगिरसो वो अस्तु परति गर्भ्णीतमानवं सुमेधसः ||
विरूपास इद रषयस्त इद गम्भीरवेपसः |
ते अङगिरसःसूनवस्ते अग्नेः परि जज्ञिरे ||
ये अग्नेः परि जज्ञिरे विरूपासो दिवस परि |
नवग्वो नुदशग्वो अङगिरस्तमो सचा देवेषु मंअते ||
इन्द्रेण युजा निः सर्जन्त वाघतो वरजं गोमन्तमश्विनम |
सहस्रं मे ददतो अष्टकर्ण्यः शरवो देवेष्वक्रत ||
पर नूनं जायतामयं मनुस्तोक्मेव रोहतु |
यः सहस्रंशताश्वं सद्यो दानाय मंहते ||
न तमश्नोति कश्चन दिव इव सान्वारभम |
सावर्ण्यस्य दक्षिणा वि सिन्धुरिव पप्रथे ||
उत दासा परिविषे समद्दिष्टी गोपरीणसा |
यदुस्तुर्वश्च मामहे ||
सहस्रदा गरामणीर्मा रिषन मनुः सूर्येणास्ययतमानैतु दक्षिणा |
सावर्णेर्देवाः पर तिरन्त्वायुर्यस्मिन्नश्रान्ता असनाम वाजम ||

ye yajñena dakṣiṇayā samaktā indrasya sakhyamamṛtatvamānaśa |
tebhyo bhadramaṅghiraso vo astu prati ghṛbhṇītamānavaṃ sumedhasaḥ ||
ya udājan pitaro ghomayaṃ vasv ṛtenābhindan parivatsarevalam |
dīrghāyutvamaṅghiraso vo astu prati ghṛbhṇītamānavaṃ sumedhasaḥ ||
ya ṛtena sūryamārohayan divyaprathayan pṛthivīṃ mātaraṃvi |
suprajāstvamaṅghiraso vo astu prati ghṛbhṇīta mānavaṃsumedhasaḥ ||
ayaṃ nābhā vadati valghu vo ghṛhe devaputrā ṛṣayastacchṛṇotana |
subrahmaṇyamaṅghiraso vo astu prati ghṛbhṇītamānavaṃ sumedhasaḥ ||
virūpāsa id ṛṣayasta id ghambhīravepasaḥ |
te aṅghirasaḥsūnavaste aghneḥ pari jajñire ||
ye aghneḥ pari jajñire virūpāso divas pari |
navaghvo nudaśaghvo aṅghirastamo sacā deveṣu maṃate ||
indreṇa yujā niḥ sṛjanta vāghato vrajaṃ ghomantamaśvinam |
sahasraṃ me dadato aṣṭakarṇyaḥ śravo deveṣvakrata ||
pra nūnaṃ jāyatāmayaṃ manustokmeva rohatu |
yaḥ sahasraṃśatāśvaṃ sadyo dānāya maṃhate ||
na tamaśnoti kaścana diva iva sānvārabham |
sāvarṇyasya dakṣiṇā vi sindhuriva paprathe ||
uta dāsā pariviṣe smaddiṣṭī ghoparīṇasā |
yadusturvaśca māmahe ||
sahasradā ghrāmaṇīrmā riṣan manuḥ sūryeṇāsyayatamānaitu dakṣiṇā |
sāvarṇerdevāḥ pra tirantvāyuryasminnaśrāntā asanāma vājam ||


Next: Hymn 63