Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 52

विश्वे देवाः शास्तन मा यथेह होता वर्तो मनवै यन्निषद्य |
पर मे बरूत भागधेयं यथा वो येन पथाहव्यमा वो वहानि ||
अहं होता नयसीदं यजीयान विश्वे देवा मरुतो माजुनन्ति |
अहर-अहरश्विनाध्वर्यवं वां बरह्मा समिद भवतिसाहुतिर्वाम ||
अयं यो होता किरु स यमस्य कमप्यूहे यत समञ्जन्तिदेवाः |
अहर-अहर्जायते मासि-मास्यथा देवा दधिरेहव्यवाहम ||
मां देवा दधिरे हव्यवाहमपम्लुक्तं बहु कर्छ्राचरन्तम |
अग्निर्विद्वान यज्ञं नः कल्पयाति पञ्चयामन्त्रिव्र्तं सप्ततन्तुम ||
आ वो यक्ष्यम्र्तत्वं सुवीरं यथा वो देवा वरिवःकराणि |
आ बाह्वोर्वज्रमिन्द्रस्य धेयामथेमाविश्वाः पर्तना जयाति ||
तरीणि शता तरी सहस्राण्यग्निं तरिंशच्च देवा नवचासपर्यन |
औक्षन घर्तैरस्त्र्णन बर्हिरस्मा आदिद्धोतारं नयसादयन्त ||

viśve devāḥ śāstana mā yatheha hotā vṛto manavai yanniṣadya |
pra me brūta bhāghadheyaṃ yathā vo yena pathāhavyamā vo vahāni ||
ahaṃ hotā nyasīdaṃ yajīyān viśve devā maruto mājunanti |
ahar-aharaśvinādhvaryavaṃ vāṃ brahmā samid bhavatisāhutirvām ||
ayaṃ yo hotā kiru sa yamasya kamapyūhe yat samañjantidevāḥ |
ahar-aharjāyate māsi-māsyathā devā dadhirehavyavāham ||
māṃ devā dadhire havyavāhamapamluktaṃ bahu kṛchrācarantam |
aghnirvidvān yajñaṃ naḥ kalpayāti pañcayāmantrivṛtaṃ saptatantum ||
ā vo yakṣyamṛtatvaṃ suvīraṃ yathā vo devā varivaḥkarāṇi |
ā bāhvorvajramindrasya dheyāmathemāviśvāḥ pṛtanā jayāti ||
trīṇi śatā trī sahasrāṇyaghniṃ triṃśacca devā navacāsaparyan |
aukṣan ghṛtairastṛṇan barhirasmā ādiddhotāraṃ nyasādayanta ||


Next: Hymn 53