Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 33

पर मा युयुज्रे परयुजो जनानां वहामि सम पुषणमन्तरेण |
विश्वे देवासो अध मामरक्षन दुःशासुरागादिति घोष आसीत ||
सं मा तपन्त्यभितः सपत्नीरिव पर्शवः |
नि बाधतेमतिर्नग्नता जसुर्वेर्न वेवीयते मतिः ||
मूषो न शिश्ना वयदन्ति माध्य सतोतारं ते शतक्रतो |
सक्र्त सु नो मघवन्निन्द्र मर्ळयाधा पितेव नो भव ||
कुरुश्रवणमाव्र्णि राजानं तरासदस्यवम |
मंहिष्ठंवाघतां रषिः ||
यस्य मा हरितो रथे तिस्रो वहन्ति साधुया |
सतवैसहस्रदक्षिणे ||
यस्य परस्वादसो गिर उपमश्रवसः पितुः |
कषेत्रं नरण्वमूचुषे ||
अधि पुत्रोपमश्रवो नपान मित्रातिथेरिहि |
पितुष टे अस्मिवन्दिता ||
यदीशीयाम्र्तानामुत वा मर्त्यानाम |
जीवेदिन्मघवा मम ||
न देवानामति वरतं शतात्मा चन जीवति |
तथायुजा वि वाव्र्ते ||

pra mā yuyujre prayujo janānāṃ vahāmi sma puṣaṇamantareṇa |
viśve devāso adha māmarakṣan duḥśāsurāghāditi ghoṣa āsīt ||
saṃ mā tapantyabhitaḥ sapatnīriva parśavaḥ |
ni bādhateamatirnaghnatā jasurverna vevīyate matiḥ ||
mūṣo na śiśnā vyadanti mādhya stotāraṃ te śatakrato |
sakṛt su no maghavannindra mṛḷayādhā piteva no bhava ||
kuruśravaṇamāvṛṇi rājānaṃ trāsadasyavam |
maṃhiṣṭhaṃvāghatāṃ ṛṣiḥ ||
yasya mā harito rathe tisro vahanti sādhuyā |
stavaisahasradakṣiṇe ||
yasya prasvādaso ghira upamaśravasaḥ pituḥ |
kṣetraṃ naraṇvamūcuṣe ||
adhi putropamaśravo napān mitrātitherihi |
pituṣ ṭe asmivanditā ||
yadīśīyāmṛtānāmuta vā martyānām |
jīvedinmaghavā mama ||
na devānāmati vrataṃ śatātmā cana jīvati |
tathāyujā vi vāvṛte ||


Next: Hymn 34