Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 30

पर देवत्रा बराह्मणे गातुरेत्वपो अछा मनसो नप्रयुक्ति |
महीं मित्रस्य वरुणस्य धासिं पर्थुज्रयसेरीरधा सुव्र्क्तिम ||
अध्वर्यवो हविष्मन्तो हि भूताछाप इतोशतीरुशन्तः |
अव याश्चष्टे अरुणः सुपर्णस्तमास्यध्वमूर्मिमद्या सुहस्ताः ||
अध्वर्यवो.अप इता समुद्रमपां नपातं हविषा यजध्वम |
स वो दददूर्मिमद्या सुपूतं तस्मै सोमं मधुमन्तंसुनोत ||
यो अनिध्मो दीदयदप्स्वन्तर्यं विप्रास ईळतेध्वरेषु |
अपां नपान मधुमतीरपो दा याभिरिन्द्रोवाव्र्धे वीर्याय ||
याभिः सोमो मोदते हर्षते च कल्याणीभिर्युवतिभिर्नमर्यः |
ता अध्वर्यो अपो अछा परेहि यदासिञ्चाोषधीभिः पुनीतात ||
एवेद यूने युवतयो नमन्त यदीमुशन्नुशतीरेत्यछ |
सं जानते मनसा सं चिकित्रे.अध्वर्यवो धिषणापश्चदेवीः ||
यो वो वर्ताभ्यो अक्र्णोदु लोकं यो वो मह्या अभिशस्तेरमुञ्चत |
तस्मा इन्द्राय मधुमन्तमूर्मिं देवमादनम्प्र हिणोतनापः ||
परास्मै हिनोत मधुमन्तमूर्मिं गर्भो यो वः सिन्धवोमध्व उत्सः |
घर्तप्र्ष्ठमीड्यमध्वरेष्वापो रेवतीःश्र्णुता हवं मे ||
तं सिन्धवो मत्सरमिन्द्रपानमूर्मिं पर हेत य उभेियर्ति |
मदच्युतमौशानं नभोजां परि तरितन्तुंविचरन्तमुत्सम ||
आवर्व्र्ततीरध नु दविधारा गोषुयुधो न नियवंचरन्तीः |
रषे जनित्रीर्भुवनस्य पत्नीरपो वन्दस्वसव्र्धः सयोनीः ||
हिनोता नो अध्वरं देवयज्या हिनोत बरह्म सनयेधनानाम |
रतस्य योगे वि शयध्वमूधः शरुष्टीवरीर्भूतनास्मभ्यमापः ||
आपो रेवतीः कषयथा हि वस्वः करतुं च भद्रम्बिभ्र्थाम्र्तं च |
रायश्च सथ सवपत्यस्य पत्नीःसरस्वती तद गर्णते वयो धात ||
परति यदापो अद्र्श्रमायतीर्घ्र्तं पयांसि बिभ्रतीर्मधूनि |
अध्वर्युभिर्मनसा संविदाना इन्द्राय सोमंसुषुतं भरन्तीः ||
एमा अग्मन रेवतीर्जीवधन्या अध्वर्यवः सादयतासखायः |
नि बर्हिषि धत्तन सोम्यासो.अपां नप्त्रासंविदानास एनाः ||
आग्मन्नाप उशतीर्बर्हिरेदं नयध्वरे असदन्देवयन्तीः |
अध्वर्यवः सुनुतेन्द्राय सोममभूदु वःसुशका देवयज्या ||

pra devatrā brāhmaṇe ghāturetvapo achā manaso naprayukti |
mahīṃ mitrasya varuṇasya dhāsiṃ pṛthujrayaserīradhā suvṛktim ||
adhvaryavo haviṣmanto hi bhūtāchāpa itośatīruśantaḥ |
ava yāścaṣṭe aruṇaḥ suparṇastamāsyadhvamūrmimadyā suhastāḥ ||
adhvaryavo.apa itā samudramapāṃ napātaṃ haviṣā yajadhvam |
sa vo dadadūrmimadyā supūtaṃ tasmai somaṃ madhumantaṃsunota ||
yo anidhmo dīdayadapsvantaryaṃ viprāsa īḷateadhvareṣu |
apāṃ napān madhumatīrapo dā yābhirindrovāvṛdhe vīryāya ||
yābhiḥ somo modate harṣate ca kalyāṇībhiryuvatibhirnamaryaḥ |
tā adhvaryo apo achā parehi yadāsiñcāoṣadhībhiḥ punītāt ||
eved yūne yuvatayo namanta yadīmuśannuśatīretyacha |
saṃ jānate manasā saṃ cikitre.adhvaryavo dhiṣaṇāpaścadevīḥ ||
yo vo vṛtābhyo akṛṇodu lokaṃ yo vo mahyā abhiśasteramuñcat |
tasmā indrāya madhumantamūrmiṃ devamādanampra hiṇotanāpaḥ ||
prāsmai hinota madhumantamūrmiṃ gharbho yo vaḥ sindhavomadhva utsaḥ |
ghṛtapṛṣṭhamīḍyamadhvareṣvāpo revatīḥśṛṇutā havaṃ me ||
taṃ sindhavo matsaramindrapānamūrmiṃ pra heta ya ubheiyarti |
madacyutamauśānaṃ nabhojāṃ pari tritantuṃvicarantamutsam ||
āvarvṛtatīradha nu dvidhārā ghoṣuyudho na niyavaṃcarantīḥ |
ṛṣe janitrīrbhuvanasya patnīrapo vandasvasavṛdhaḥ sayonīḥ ||
hinotā no adhvaraṃ devayajyā hinota brahma sanayedhanānām |
ṛtasya yoghe vi śyadhvamūdhaḥ śruṣṭīvarīrbhūtanāsmabhyamāpaḥ ||
āpo revatīḥ kṣayathā hi vasvaḥ kratuṃ ca bhadrambibhṛthāmṛtaṃ ca |
rāyaśca stha svapatyasya patnīḥsarasvatī tad ghṛṇate vayo dhāt ||
prati yadāpo adṛśramāyatīrghṛtaṃ payāṃsi bibhratīrmadhūni |
adhvaryubhirmanasā saṃvidānā indrāya somaṃsuṣutaṃ bharantīḥ ||
emā aghman revatīrjīvadhanyā adhvaryavaḥ sādayatāsakhāyaḥ |
ni barhiṣi dhattana somyāso.apāṃ naptrāsaṃvidānāsa enāḥ ||
āghmannāpa uśatīrbarhiredaṃ nyadhvare asadandevayantīḥ |
adhvaryavaḥ sunutendrāya somamabhūdu vaḥsuśakā devayajyā ||


Next: Hymn 31