Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 19

नि वर्तध्वं मानु गातास्मान सिषक्त रेवतीः |
अग्नीषोमापुनर्वसू अस्मे धारयतं रयिम ||
पुनरेना नि वर्तय पुनरेना नया कुरु |
इन्द्र एणा नियछत्वग्निरेना उपाजतु ||
पुनरेता नि वर्तन्तामस्मिन पुष्यन्तु गोपतौ |
इहैवाग्नेनि धारयेह तिष्ठतु या रयिः ||
यन नियानं नययनं संज्ञानं यत परायणम |
आवर्तनं निवर्तनं यो गोपा अपि तं हुवे ||
य उदानड वययनं य उदानट परायणम |
आवर्तनंनिवर्तनमपि गोपा नि वर्तताम ||
आ निवर्त नि वर्तय पुनर्न इन्द्र गा देहि |
जीवाभिर्भुनजामहै ||
परि वो विश्वतो दध ऊर्जा घर्तेन पयसा |
ये देवाः केच यज्ञियास्ते रय्या सं सर्जन्तु नः ||
आ निवर्तन वर्तय नि निवर्तन वर्तय |
भूम्याश्चतस्रःप्रदिशस्ताभ्य एना नि वर्तय ||

ni vartadhvaṃ mānu ghātāsmān siṣakta revatīḥ |
aghnīṣomāpunarvasū asme dhārayataṃ rayim ||
punarenā ni vartaya punarenā nyā kuru |
indra eṇā niyachatvaghnirenā upājatu ||
punaretā ni vartantāmasmin puṣyantu ghopatau |
ihaivāghneni dhārayeha tiṣṭhatu yā rayiḥ ||
yan niyānaṃ nyayanaṃ saṃjñānaṃ yat parāyaṇam |
āvartanaṃ nivartanaṃ yo ghopā api taṃ huve ||
ya udānaḍ vyayanaṃ ya udānaṭ parāyaṇam |
āvartanaṃnivartanamapi ghopā ni vartatām ||
ā nivarta ni vartaya punarna indra ghā dehi |
jīvābhirbhunajāmahai ||
pari vo viśvato dadha ūrjā ghṛtena payasā |
ye devāḥ keca yajñiyāste rayyā saṃ sṛjantu naḥ ||
ā nivartana vartaya ni nivartana vartaya |
bhūmyāścatasraḥpradiśastābhya enā ni vartaya ||


Next: Hymn 20