Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 17

तवष्टा दुहित्रे वहतुं कर्णोतीतीदं विश्वं भुवनंसमेति |
यमस्य माता पर्युह्यमाना महो जाया विवस्वतोननाश ||
अपागूहन्नम्र्तां मर्त्येभ्यः कर्त्वी सवर्णामददुर्विवस्वते |
उताश्विनावभरद यत तदसीदजहादु दवामिथुना सरण्यूः ||
पूषा तवेतश्च्यावयतु पर विद्वाननष्टपशुर्भुवनस्य गोपाः |
स तवैतेभ्यः परि ददत पित्र्भ्यो.अग्निर्देवेभ्यः सुविदत्रियेभ्यः ||
आयुर्विश्वायुः परि पासति तवा पूषा तवा पातु परपथेपुरस्तात |
यत्रसते सुक्र्तो यत्र ते ययुस्तत्र तवादेवः सविता दधातु ||
पूषेमा आशा अनु वेद सर्वाः सो अस्मानभयतमेननेषत |
सवस्तिदा आघ्र्णिः सर्ववीरो.अप्रयुछन पुर एतुप्रजानन ||
परपथे पथमजनिष्ट पूषा परपथे दिवः परपथेप्र्थिव्याः |
उभे अभि परियतमे सधस्थे आ च परा चचरति परजानन ||
सरस्वतीं देवयन्तो हवन्ते सरस्वतीमध्वरे तायमाने |
सरस्वतीं सुक्र्तो अह्वयन्त सरस्वती दाशुषे वार्यं दात ||
सरस्वति या सरथं ययथ सवधाभिर्देवि पित्र्भिर्मदन्ती |
आसद्यास्मिन बर्हिषि मादयस्वानमीवा इष आधेह्यस्मे ||
सरस्वतीं यां पितरो हवन्ते दक्षिणा यज्ञमभिनक्षमाणाः |
सहस्रार्घमिळो अत्र भागं रायस्पोषं यजमानेषु धेहि ||
अपो अस्मान मातरः शुन्धयन्तु घर्तेन नो घर्तप्वः पुनन्तु |
विश्वं हि रिप्रं परवहन्ति देविरुदिदाभ्यः शुचिरापूत एमि ||
दरप्सश्चस्कन्द परथमाननु दयूनिमं च योनिमनु यश्च पुर्वः |
समानं योनिमनु संचरन्तं दरप्सं जुहोम्यनु सप्त होत्राः ||
यस्ते दरप्स सकन्दति यस्ते अंशुर्बाहुच्युतो धिषणायाुपस्थात |
अध्वर्योर्वा परि वा यः पवित्रात तं ते जुहोमिमनसा वषट्क्र्तम ||
यस्ते दरप्स सकन्नो यस्ते अंशुरवश्च यः परःस्रुचा |
अयं देवो बर्हस्पतिः सं तं सिञ्चतु राधसे ||
पयस्वतीरोषधयः पयस्वन मामकं वचः |
अपाम्पयस्वदित पयस्तेन मा सह शुन्धत ||

tvaṣṭā duhitre vahatuṃ kṛṇotītīdaṃ viśvaṃ bhuvanaṃsameti |
yamasya mātā paryuhyamānā maho jāyā vivasvatonanāśa ||
apāghūhannamṛtāṃ martyebhyaḥ kṛtvī savarṇāmadadurvivasvate |
utāśvināvabharad yat tadasīdajahādu dvāmithunā saraṇyūḥ ||
pūṣā tvetaścyāvayatu pra vidvānanaṣṭapaśurbhuvanasya ghopāḥ |
sa tvaitebhyaḥ pari dadat pitṛbhyo.aghnirdevebhyaḥ suvidatriyebhyaḥ ||
āyurviśvāyuḥ pari pāsati tvā pūṣā tvā pātu prapathepurastāt |
yatrasate sukṛto yatra te yayustatra tvādevaḥ savitā dadhātu ||
pūṣemā āśā anu veda sarvāḥ so asmānabhayatamenaneṣat |
svastidā āghṛṇiḥ sarvavīro.aprayuchan pura etuprajānan ||
prapathe pathamajaniṣṭa pūṣā prapathe divaḥ prapathepṛthivyāḥ |
ubhe abhi priyatame sadhasthe ā ca parā cacarati prajānan ||
sarasvatīṃ devayanto havante sarasvatīmadhvare tāyamāne |
sarasvatīṃ sukṛto ahvayanta sarasvatī dāśuṣe vāryaṃ dāt ||
sarasvati yā sarathaṃ yayatha svadhābhirdevi pitṛbhirmadantī |
āsadyāsmin barhiṣi mādayasvānamīvā iṣa ādhehyasme ||
sarasvatīṃ yāṃ pitaro havante dakṣiṇā yajñamabhinakṣamāṇāḥ |
sahasrārghamiḷo atra bhāghaṃ rāyaspoṣaṃ yajamāneṣu dhehi ||
apo asmān mātaraḥ śundhayantu ghṛtena no ghṛtapvaḥ punantu |
viśvaṃ hi ripraṃ pravahanti devirudidābhyaḥ śucirāpūta emi ||
drapsaścaskanda prathamānanu dyūnimaṃ ca yonimanu yaśca purvaḥ |
samānaṃ yonimanu saṃcarantaṃ drapsaṃ juhomyanu sapta hotrāḥ ||
yaste drapsa skandati yaste aṃśurbāhucyuto dhiṣaṇāyāupasthāt |
adhvaryorvā pari vā yaḥ pavitrāt taṃ te juhomimanasā vaṣaṭkṛtam ||
yaste drapsa skanno yaste aṃśuravaśca yaḥ paraḥsrucā |
ayaṃ devo bṛhaspatiḥ saṃ taṃ siñcatu rādhase ||
payasvatīroṣadhayaḥ payasvan māmakaṃ vacaḥ |
apāmpayasvadit payastena mā saha śundhata ||


Next: Hymn 18