Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 9 Index  Previous  Next 

Rig Veda Book 9 Hymn 113

शर्यणावति सोममिन्द्रः पिबतु वर्त्रहा |
बलं दधान आत्मनि करिष्यन वीर्यं महदिन्द्रायेन्दो परि सरव ||
आ पवस्व दिशां पत आर्जीकात सोम मीढ्वः |
रतवाकेन सत्येन शरद्धया तपसा सुत इन्द्रायेन्दो परि सरव ||
पर्जन्यव्र्द्धं महिषं तं सूर्यस्य दुहिताभरत |
तं गन्धर्वाः परत्यग्र्भ्णन तं सोमे रसमादधुरिन्द्रायेन्दोपरि सरव ||
रतं वदन्न्र्तद्युम्न सत्यं वदन सत्यकर्मन |
शरद्धां वदन सोम राजन धात्रा सोम परिष्क्र्त इन्द्रायेन्दो परि सरव ||
सत्यमुग्रस्य बर्हतः सं सरवन्ति संस्रवाः |
सं यन्ति रसिनो रसाः पुनानो बरह्मणा हर इन्द्रायेन्दो परि सरव ||
यत्र बरह्मा पवमान छन्दस्यां वाचं वदन |
गराव्णा सोमे महीयते सोमेनानन्दं जनयन्निन्द्रायेन्दो परि सरव ||
यत्र जयोतिरजस्रं यस्मिन लोके सवर्हितम |
तस्मिन मां धेहि पवमानाम्र्ते लोके अक्षित इन्द्रायेन्दो परि सरव ||
यत्र राजा वैवस्वतो यत्रावरोधनं दिवः |
यत्रामूर्यह्वतीरापस्तत्र मामम्र्तं कर्धीन्द्रायेन्दो परि सरव ||
यत्रानुकामं चरणं तरिनाके तरिदिवे दिवः |
लोका यत्र जयोतिष्मन्तस्तत्र मामम्र्तं कर्धीन्द्रायेन्दो परि सरव ||
यत्र कामा निकामाश्च यत्र बरध्नस्य विष्टपम |
सवधा च यत्र तर्प्तिश्च तत्र मामम्र्तं कर्धीन्द्रायेन्दो परिस्रव ||
यत्रानन्दाश्च मोदाश्च मुदः परमुद आसते |
कामस्य यत्राप्ताः कामास्तत्र मामम्र्तं कर्धीन्द्रायेन्दो परि सरव ||

śaryaṇāvati somamindraḥ pibatu vṛtrahā |
balaṃ dadhāna ātmani kariṣyan vīryaṃ mahadindrāyendo pari srava ||
ā pavasva diśāṃ pata ārjīkāt soma mīḍhvaḥ |
ṛtavākena satyena śraddhayā tapasā suta indrāyendo pari srava ||
parjanyavṛddhaṃ mahiṣaṃ taṃ sūryasya duhitābharat |
taṃ ghandharvāḥ pratyaghṛbhṇan taṃ some rasamādadhurindrāyendopari srava ||
ṛtaṃ vadannṛtadyumna satyaṃ vadan satyakarman |
śraddhāṃ vadan soma rājan dhātrā soma pariṣkṛta indrāyendo pari srava ||
satyamughrasya bṛhataḥ saṃ sravanti saṃsravāḥ |
saṃ yanti rasino rasāḥ punāno brahmaṇā hara indrāyendo pari srava ||
yatra brahmā pavamāna chandasyāṃ vācaṃ vadan |
ghrāvṇā some mahīyate somenānandaṃ janayannindrāyendo pari srava ||
yatra jyotirajasraṃ yasmin loke svarhitam |
tasmin māṃ dhehi pavamānāmṛte loke akṣita indrāyendo pari srava ||
yatra rājā vaivasvato yatrāvarodhanaṃ divaḥ |
yatrāmūryahvatīrāpastatra māmamṛtaṃ kṛdhīndrāyendo pari srava ||
yatrānukāmaṃ caraṇaṃ trināke tridive divaḥ |
lokā yatra jyotiṣmantastatra māmamṛtaṃ kṛdhīndrāyendo pari srava ||
yatra kāmā nikāmāśca yatra bradhnasya viṣṭapam |
svadhā ca yatra tṛptiśca tatra māmamṛtaṃ kṛdhīndrāyendo parisrava ||
yatrānandāśca modāśca mudaḥ pramuda āsate |
kāmasya yatrāptāḥ kāmāstatra māmamṛtaṃ kṛdhīndrāyendo pari srava ||


Next: Hymn 114