Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 9 Index  Previous  Next 

Rig Veda Book 9 Hymn 108

पवस्व मधुमत्तम इन्द्राय सोम करतुवित्तमो मदः |
महि दयुक्षतमो मदः ||
यस्य ते पीत्वा वर्षभो वर्षायते.अस्य पीता सवर्विदः |
स सुप्रकेतो अभ्यक्रमीदिशो.अछा वाजं नैतशः ||
तवं हयन्ग दैव्या पवमान जनिमानि दयुमत्तमः |
अम्र्तत्वाय घोषयः ||
येना नवग्वो दध्यन्नपोर्णुते येन विप्रास आपिरे |
देवानां सुम्ने अम्र्तस्य चारुणो येन शरवांस्यानशुः ||
एष सय धारया सुतो.अव्यो वारेभिः पवते मदिन्तमः |
करीळन्नूर्मिरपामिव ||
य उस्रिया अप्या अन्तरश्मनो निर्गा अक्र्न्तदोजसा |
अभिव्रजं तत्निषे गव्यमश्व्यं वर्मीव धर्ष्णवा रुज ||
आ सोता परि षिञ्चताश्वं न सतोममप्तुरं रजस्तुरम |
वनर्क्षमुदप्रुतम ||
सहस्रधारं वर्षभं पयोव्र्धं परियं देवाय जन्मने |
रतेन य रतजातो विवाव्र्धे राजा देव रतं बर्हत ||
अभि दयुम्नं बर्हद यश इषस पते दिदीहि देव देवयुः |
विकोशं मध्यमं युव ||
आ वच्यस्व सुदक्ष चम्वोः सुतो विशां वह्निर्न विश्पतिः |
वर्ष्टिं दिवः पवस्व रीतिमपां जिन्वा गविष्टये धियः ||
एतमु तयं मदच्युतं सहस्रधारं वर्षभं दिवो दुहुः |
विश्वा वसूनि बिभ्रतम ||
वर्षा वि जज्ञे जनयन्नमर्त्यः परतपञ जयोतिषा तमः |
स सुष्टुतः कविभिर्निर्णिजं दधे तरिधात्वस्य दंससा ||
स सुन्वे यो वसूनां यो रायामानेता य इळानाम |
सोमोयः सुक्षितीनाम ||
यस्य न इन्द्रः पिबाद यस्य मरुतो यस्य वार्यमणा भगः |
आ येन मित्रावरुणा करामह एन्द्रमवसे महे ||
इन्द्राय सोम पातवे नर्भिर्यतः सवायुधो मदिन्तमः |
पवस्व मधुमत्तमः ||
इन्द्रस्य हार्दि सोमधानमा विश समुद्रमिव सिन्धवः |
जुष्टो मित्राय वरुणाय वायवे दिवो विष्टम्भ उत्तमः ||

pavasva madhumattama indrāya soma kratuvittamo madaḥ |
mahi dyukṣatamo madaḥ ||
yasya te pītvā vṛṣabho vṛṣāyate.asya pītā svarvidaḥ |
sa supraketo abhyakramīdiśo.achā vājaṃ naitaśaḥ ||
tvaṃ hyangha daivyā pavamāna janimāni dyumattamaḥ |
amṛtatvāya ghoṣayaḥ ||
yenā navaghvo dadhyannaporṇute yena viprāsa āpire |
devānāṃ sumne amṛtasya cāruṇo yena śravāṃsyānaśuḥ ||
eṣa sya dhārayā suto.avyo vārebhiḥ pavate madintamaḥ |
krīḷannūrmirapāmiva ||
ya usriyā apyā antaraśmano nirghā akṛntadojasā |
abhivrajaṃ tatniṣe ghavyamaśvyaṃ varmīva dhṛṣṇavā ruja ||
ā sotā pari ṣiñcatāśvaṃ na stomamapturaṃ rajasturam |
vanaṛkṣamudaprutam ||
sahasradhāraṃ vṛṣabhaṃ payovṛdhaṃ priyaṃ devāya janmane |
ṛtena ya ṛtajāto vivāvṛdhe rājā deva ṛtaṃ bṛhat ||
abhi dyumnaṃ bṛhad yaśa iṣas pate didīhi deva devayuḥ |
vikośaṃ madhyamaṃ yuva ||
ā vacyasva sudakṣa camvoḥ suto viśāṃ vahnirna viśpatiḥ |
vṛṣṭiṃ divaḥ pavasva rītimapāṃ jinvā ghaviṣṭaye dhiyaḥ ||
etamu tyaṃ madacyutaṃ sahasradhāraṃ vṛṣabhaṃ divo duhuḥ |
viśvā vasūni bibhratam ||
vṛṣā vi jajñe janayannamartyaḥ pratapañ jyotiṣā tamaḥ |
sa suṣṭutaḥ kavibhirnirṇijaṃ dadhe tridhātvasya daṃsasā ||
sa sunve yo vasūnāṃ yo rāyāmānetā ya iḷānām |
somoyaḥ sukṣitīnām ||
yasya na indraḥ pibād yasya maruto yasya vāryamaṇā bhaghaḥ |
ā yena mitrāvaruṇā karāmaha endramavase mahe ||
indrāya soma pātave nṛbhiryataḥ svāyudho madintamaḥ |
pavasva madhumattamaḥ ||
indrasya hārdi somadhānamā viśa samudramiva sindhavaḥ |
juṣṭo mitrāya varuṇāya vāyave divo viṣṭambha uttamaḥ ||


Next: Hymn 109