Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 9 Index  Previous  Next 

Rig Veda Book 9 Hymn 107

परीतो षिञ्चता सुतं सोमो य उत्तमं हविः |
दधन्वान्यो नर्यो अप्स्वन्तरा सुषाव सोममद्रिभिः ||
नूनं पुनानो.अविभिः परि सरवादब्धः सुरभिन्तरः |
सुते चित तवाप्सु मदामो अन्धसा शरीणन्तो गोभिरुत्तरम ||
परि सुवानश्चक्षसे देवमादनः करतुरिन्दुर्विचक्षणः ||
पुनानः सोम धारयापो वसानो अर्षसि |
आ रत्नधा योनिम्र्तस्य सीदस्युत्सो देव हिरण्ययः ||
दुहान ऊधर्दिव्यं मधु परियं परत्नं सधस्थमासदत |
आप्र्छ्यं धरुणं वाज्यर्षति नर्भिर्धूतो विचक्षणः ||
पुनानः सोम जाग्र्विरव्यो वारे परि परियः |
तवं विप्रोभवो.अङगिरस्तमो मध्वा यज्ञं मिमिक्ष नः ||
सोमो मीढ्वान पवते गातुवित्तम रषिर्विप्रो विचक्षणः |
तवं कविरभवो देववीतम आ सूर्यं रोहयो दिवि ||
सोम उ षुवाणः सोत्र्भिरधि षणुभिरवीनाम |
अश्वयेवहरित याति धारया मन्द्रया याति धारया ||
अनूपे गोमान गोभिरक्षाः सोमो दुग्धाभिरक्षाः |
समुद्रं न संवरणान्यग्मन मन्दी मदाय तोशते ||
आ सोम सुवानो अद्रिभिस्तिरो वाराण्यव्यया |
जनो न पुरि चम्वोर्विशद धरिः सदो वनेषु दधिषे ||
स माम्र्जे तिरो अण्वानि मेष्यो मीळ्हे सप्तिर्न वजयुः |
अनुमाद्यः पवमानो मनीषिभिः सोमो विप्रेभिरकवभिः ||
पर सोम देववीतये सिन्धुर्न पिप्ये अर्णसा अंशोः पयसामदिरो न जाग्र्विरछा कोशं मधुश्चुतम ||
आ हर्यतो अर्जुने अत्के अव्यत परियः सूनुर्न मर्ज्यः |
तमीं हिन्वन्त्यपसो यथा रथं नदीष्वा गभस्त्योः ||
अभि सोमास आयवः पवन्ते मद्यं मदम |
समुद्रस्याधि विष्टपि मनीषिणो मत्सरासः सवर्विदः ||
तरत समुद्रं पवमान ऊर्मिणा राजा देव रतं बर्हत |
अर्षन मित्रस्य वरुणस्य धर्मणा पर हिन्वान रतं बर्हत ||
नर्भिर्येमानो हर्यतो विचक्षणो राजा देवः समुद्रियः ||
इन्द्राय पवते मदः सोमो मरुत्वते सुतः |
सहस्रधारो अत्यव्यमर्षति तमीं मर्जन्त्यायवः ||
पुनानश्चमू जनयन मतिं कविः सोमो देवेषु रण्यति |
अपो वसानः परि गोभिरुत्तरः सीदन वनेष्वव्यत ||
तवाहं सोम रारण सख्य इन्दो दिवे-दिवे |
पुरूणि बभ्रो नि चरन्ति मामव परिधीन्रति तानिहि ||
उताहं नक्तमुत सोम ते दिवा सख्याय बभ्र ऊधनि |
घर्णा तपन्तमति सूर्यं परः शकुना इव पप्तिम ||
मर्ज्यमानः सुहस्त्य समुद्रे वाचमिन्वसि |
रयिं पिशन्गं बहुलं पुरुस्प्र्हं पवमानाभ्यर्षसि ||
मर्जानो वारे पवमनो अव्यये वर्षाव चक्रदो वने |
देवानां सोम पवमान निष्क्र्तं गोभिरञ्जानो अर्षसि ||
पवस्व वाजसातये.अभि विश्वानि काव्या |
तवं समुद्रं परथमो वि धारयो देवेभ्यः सोम मत्सरः ||
स तू पवस्व परि पार्थिवं रजो दिव्या च सोम धर्मभिः |
तवां विप्रासो मतिभिर्विचक्षण शुभ्रं हिन्वन्ति धीतिभिः ||
पवमाना अस्र्क्षत पवित्रमति धारया |
मरुत्वन्तो मत्सरा इन्द्रिया हया मेधामभि परयांसि च ||
अपो वसानः परि कोशमर्षतिन्दुर्हियानः सोत्र्भिः |
जनयञ जयोतिर्मन्दना अवीवशद गाः कर्ण्वानो न निर्णिजम ||

parīto ṣiñcatā sutaṃ somo ya uttamaṃ haviḥ |
dadhanvānyo naryo apsvantarā suṣāva somamadribhiḥ ||
nūnaṃ punāno.avibhiḥ pari sravādabdhaḥ surabhintaraḥ |
sute cit tvāpsu madāmo andhasā śrīṇanto ghobhiruttaram ||
pari suvānaścakṣase devamādanaḥ kraturindurvicakṣaṇaḥ ||
punānaḥ soma dhārayāpo vasāno arṣasi |
ā ratnadhā yonimṛtasya sīdasyutso deva hiraṇyayaḥ ||
duhāna ūdhardivyaṃ madhu priyaṃ pratnaṃ sadhasthamāsadat |
āpṛchyaṃ dharuṇaṃ vājyarṣati nṛbhirdhūto vicakṣaṇaḥ ||
punānaḥ soma jāghṛviravyo vāre pari priyaḥ |
tvaṃ viproabhavo.aṅghirastamo madhvā yajñaṃ mimikṣa naḥ ||
somo mīḍhvān pavate ghātuvittama ṛṣirvipro vicakṣaṇaḥ |
tvaṃ kavirabhavo devavītama ā sūryaṃ rohayo divi ||
soma u ṣuvāṇaḥ sotṛbhiradhi ṣṇubhiravīnām |
aśvayevaharita yāti dhārayā mandrayā yāti dhārayā ||
anūpe ghomān ghobhirakṣāḥ somo dughdhābhirakṣāḥ |
samudraṃ na saṃvaraṇānyaghman mandī madāya tośate ||
ā soma suvāno adribhistiro vārāṇyavyayā |
jano na puri camvorviśad dhariḥ sado vaneṣu dadhiṣe ||
sa māmṛje tiro aṇvāni meṣyo mīḷhe saptirna vajayuḥ |
anumādyaḥ pavamāno manīṣibhiḥ somo viprebhirkvabhiḥ ||
pra soma devavītaye sindhurna pipye arṇasā aṃśoḥ payasāmadiro na jāghṛvirachā kośaṃ madhuścutam ||
ā haryato arjune atke avyata priyaḥ sūnurna marjyaḥ |
tamīṃ hinvantyapaso yathā rathaṃ nadīṣvā ghabhastyoḥ ||
abhi somāsa āyavaḥ pavante madyaṃ madam |
samudrasyādhi viṣṭapi manīṣiṇo matsarāsaḥ svarvidaḥ ||
tarat samudraṃ pavamāna ūrmiṇā rājā deva ṛtaṃ bṛhat |
arṣan mitrasya varuṇasya dharmaṇā pra hinvāna ṛtaṃ bṛhat ||
nṛbhiryemāno haryato vicakṣaṇo rājā devaḥ samudriyaḥ ||
indrāya pavate madaḥ somo marutvate sutaḥ |
sahasradhāro atyavyamarṣati tamīṃ mṛjantyāyavaḥ ||
punānaścamū janayan matiṃ kaviḥ somo deveṣu raṇyati |
apo vasānaḥ pari ghobhiruttaraḥ sīdan vaneṣvavyata ||
tavāhaṃ soma rāraṇa sakhya indo dive-dive |
purūṇi babhro ni caranti māmava paridhīnrati tānihi ||
utāhaṃ naktamuta soma te divā sakhyāya babhra ūdhani |
ghṛṇā tapantamati sūryaṃ paraḥ śakunā iva paptima ||
mṛjyamānaḥ suhastya samudre vācaminvasi |
rayiṃ piśanghaṃ bahulaṃ puruspṛhaṃ pavamānābhyarṣasi ||
mṛjāno vāre pavamano avyaye vṛṣāva cakrado vane |
devānāṃ soma pavamāna niṣkṛtaṃ ghobhirañjāno arṣasi ||
pavasva vājasātaye.abhi viśvāni kāvyā |
tvaṃ samudraṃ prathamo vi dhārayo devebhyaḥ soma matsaraḥ ||
sa tū pavasva pari pārthivaṃ rajo divyā ca soma dharmabhiḥ |
tvāṃ viprāso matibhirvicakṣaṇa śubhraṃ hinvanti dhītibhiḥ ||
pavamānā asṛkṣata pavitramati dhārayā |
marutvanto matsarā indriyā hayā medhāmabhi prayāṃsi ca ||
apo vasānaḥ pari kośamarṣatindurhiyānaḥ sotṛbhiḥ |
janayañ jyotirmandanā avīvaśad ghāḥ kṛṇvāno na nirṇijam ||


Next: Hymn 108