Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 9 Index  Previous  Next 

Rig Veda Book 9 Hymn 105

तं वः सखायो मदाय पुनानमभि गायत |
शिशुं न यज्ञैः सवदयन्त गूर्तिभिः ||
सं वत्स इव मात्र्भिरिन्दुर्हिन्वानो अज्यते |
देवावीर्मदोमतिभिः परिष्क्र्तः ||
अयं दक्षाय साधनो.अयं शर्धाय वीतये |
अयं देवेभ्यो मधुमत्तमः सुतः ||
गोमन न इन्दो अश्ववत सुतः सुदक्ष धन्व |
शुचिं ते वर्णमधि गोषु दीधरम ||
स नो हरीणां पत इन्दो देवप्सरस्तमः |
सखेव सख्ये नर्यो रुचे भव ||
सनेमि तवमस्मदानदेवं कं चिदत्रिणम |
साह्वानिन्दो परि बाधो अप दवयुम ||

taṃ vaḥ sakhāyo madāya punānamabhi ghāyata |
śiśuṃ na yajñaiḥ svadayanta ghūrtibhiḥ ||
saṃ vatsa iva mātṛbhirindurhinvāno ajyate |
devāvīrmadomatibhiḥ pariṣkṛtaḥ ||
ayaṃ dakṣāya sādhano.ayaṃ śardhāya vītaye |
ayaṃ devebhyo madhumattamaḥ sutaḥ ||
ghoman na indo aśvavat sutaḥ sudakṣa dhanva |
śuciṃ te varṇamadhi ghoṣu dīdharam ||
sa no harīṇāṃ pata indo devapsarastamaḥ |
sakheva sakhye naryo ruce bhava ||
sanemi tvamasmadānadevaṃ kaṃ cidatriṇam |
sāhvānindo pari bādho apa dvayum ||


Next: Hymn 106