Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 9 Index  Previous  Next 

Rig Veda Book 9 Hymn 100

अभी नवन्ते अद्रुहः परियमिन्द्रस्य काम्यम |
वत्सं न पूर्व आयुनि जातं रिहन्ति मातरः ||
पुनान इन्दवा भर सोम दविबर्हसं रयिम |
तवं वसूनिपुष्यसि विश्वानि दाशुषो गर्हे ||
तवं धियं मनोयुजं सर्जा वर्ष्टिं न तन्यतुः |
तवं वसूनि पार्थिवा दिव्या च सोम पुष्यसि ||
परि ते जिग्युषो यथा धारा सुतस्य धावति |
रंहमाणाव्यव्ययं वारं वाजीव सानसिः ||
करत्वे दक्षाय नः कवे पवस्व सोम धारया |
इन्द्राय पातवे सुतो मित्राय वरुणाय च ||
पवस्व वाजसातमः पवित्रे धारया सुतः |
इन्द्राय सोमविष्णवे देवेभ्यो मधुमत्तमः ||
तवां रिहन्ति मातरो हरिं पवित्रे अद्रुहः |
वत्सं जातंन धेनवः पवमान विधर्मणि ||
पवमान महि शरवश्चित्रेभिर्यासि रश्मिभिः |
शर्धन तमांसि जिघ्नसे विश्वानि दाशुषो गर्हे ||
तवं दयां च महिव्रत पर्थिवीं चाति जभ्रिषे |
परति दरापिममुञ्चथाः पवमान महित्वना ||

abhī navante adruhaḥ priyamindrasya kāmyam |
vatsaṃ na pūrva āyuni jātaṃ rihanti mātaraḥ ||
punāna indavā bhara soma dvibarhasaṃ rayim |
tvaṃ vasūnipuṣyasi viśvāni dāśuṣo ghṛhe ||
tvaṃ dhiyaṃ manoyujaṃ sṛjā vṛṣṭiṃ na tanyatuḥ |
tvaṃ vasūni pārthivā divyā ca soma puṣyasi ||
pari te jighyuṣo yathā dhārā sutasya dhāvati |
raṃhamāṇāvyavyayaṃ vāraṃ vājīva sānasiḥ ||
kratve dakṣāya naḥ kave pavasva soma dhārayā |
indrāya pātave suto mitrāya varuṇāya ca ||
pavasva vājasātamaḥ pavitre dhārayā sutaḥ |
indrāya somaviṣṇave devebhyo madhumattamaḥ ||
tvāṃ rihanti mātaro hariṃ pavitre adruhaḥ |
vatsaṃ jātaṃna dhenavaḥ pavamāna vidharmaṇi ||
pavamāna mahi śravaścitrebhiryāsi raśmibhiḥ |
śardhan tamāṃsi jighnase viśvāni dāśuṣo ghṛhe ||
tvaṃ dyāṃ ca mahivrata pṛthivīṃ cāti jabhriṣe |
prati drāpimamuñcathāḥ pavamāna mahitvanā ||


Next: Hymn 101