Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 9 Index  Previous  Next 

Rig Veda Book 9 Hymn 97

अस्य परेषा हेमना पूयमानो देवो देवेभिः समप्र्क्त रसम |
सुतः पवित्रं पर्येति रेभन मितेव सद्म पशुमान्ति होता ||
भद्रा वस्त्रा समन्या वसानो महान कविर्निवचनानि शंसन |
आ वच्यस्व चम्वोः पूयमानो विचक्षणो जाग्र्विर्देववीतौ ||
समु परियो मर्ज्यते सानो अव्ये यशस्तरो यशसां कषैतो अस्मे |
अभि सवर धन्वा पूयमानो यूयं पात सवस्तिभिः सदा नः ||
पर गायताभ्यर्चाम देवान सोमं हिनोत महते धनाय |
सवादुः पवाते अति वारमव्यमा सीदाति कलशं देवयुर्नः ||
इन्दुर्देवानामुप सख्यमायन सहस्रधारः पवते मदाय |
नर्भिः सतवानो अनु धाम पूर्वमगन्निन्द्रं महते सौभगाय ||
सतोत्रे राये हरिरर्षा पुनान इन्द्रं मदो गछतु ते भराय |
देवैर्याहि सरथं राधो अछा यूयं पात सवस्तिभिः सदा नः ||
पर काव्यमुशनेव बरुवाणो देवो देवानां जनिमा विवक्ति |
महिव्रतः शुचिबन्धुः पावकः पदा वराहो अभ्येति रेभन ||
पर हंसासस्त्र्पलं मन्युमछामादस्तं वर्षगणा अयासुः |
आङगूष्यं पवमानं सखायो दुर्मर्षं साकं परवदन्ति वाणम ||
स रंहत उरुगायस्य जूतिं वर्था करीळन्तं मिमते न गावः |
परीणसं कर्णुते तिग्मश्र्ङगो दिवा हरिर्दद्र्शे नक्तं रज्रः ||
इन्दुर्वाजी पवते गोन्योघा इन्द्रे सोमः सह इन्वन मदाय |
हन्ति रक्षो बाधते पर्यरातीर्वरिवः कर्ण्वन वर्जनस्य राजा ||
अध धारया मध्वा पर्चानस्तिरो रोम पवते अद्रिदुग्धः |
इन्दुरिन्द्रस्य सख्यं जुषाणो देवो देवस्य मत्सरो मदाय ||
अभि परियाणि पवते पुनानो देवो देवान सवेन रसेन पर्ञ्चन |
इन्दुर्धर्माण्य रतुथा वसानो दश कषिपो अव्यत सानो अव्ये ||
वर्षा शोणो अभिकनिक्रदद गा नदयन्नेति पर्थिवीमुत दयाम |
इन्द्रस्येव वग्नुरा शर्ण्व आजौ परचेतयन्नर्षति वाचमेमाम ||
रसाय्यः पयसा पिन्वमान ईरयन्नेषि मधुमन्तमंशुम |
पवमानः सन्तनिमेषि कर्ण्वन्निन्द्राय सोम परिषिच्यमानः ||
एवा पवस्व मदिरो मदायोदग्राभस्य नमयन वधस्नैः |
परि वर्णं भरमाणो रुशन्तं गव्युर्नो अर्ष परि सोम सिक्तः ||
जुष्ट्वी न इन्दो सुपथा सुगान्युरौ पवस्व वरिवांसि कर्ण्वन |
घनेव विष्वग दुरितानि विघ्नन्नधि षणुना धन्व सानो अव्ये ||
वर्ष्टिं नो अर्ष दिव्यां जिगत्नुमिळावतीं शंगयीं जीरदानुम |
सतुकेव वीता धन्वा विचिन्वन बन्धून्रिमानवरानिन्दो वायून ||
गरन्थिं न वि षय गरथितं पुनान रजुं च गातुं वर्जिनं च सोम |
अत्यो न करदो हरिरा सर्जानो मर्यो देव धन्व पस्त्यावान ||
जुष्टो मदाय देवतात इन्दो परि षणुना धन्व सानो अव्ये |
सहस्रधारः सुरभिरदब्धः परि सरव वाजसातौ नर्षह्ये ||
अरश्मानो ये.अरथा अयुक्ता अत्यासो न सस्र्जानास आजौ |
एते शुक्रासो धन्वन्ति सोमा देवासस्तानुप याता पिबध्यै ||
एवा न इन्दो अभि देववीतिं परि सरव नभो अर्णश्चमूषु |
सोमो अस्मभ्यं काम्यं बर्हन्तं रयिं ददातु वीरवन्तमुग्रम ||
तक्षद यदी मनसो वेनतो वाग जयेष्ठस्य वा धर्मणि कषोरनीके |
आदीमायन वरमा वावशाना जुष्टं पतिं कलशे गाव इन्दुम ||
पर दानुदो दिव्यो दानुपिन्व रतं रताय पवते सुमेधाः |
धर्मा भुवद वर्जन्यस्य राजा पर रश्मिभिर्दशभिर्भारि भूम ||
पवित्रेभिः पवमानो नर्चक्षा राजा देवानामुत मर्त्यानाम |
दविता भुवद रयिपती रयीणां रतं भरत सुभ्र्तं चार्विन्दुः ||
अर्वानिव शरवसे सातिमछेन्द्रस्य वायोरभि वीतिमर्ष |
स नः सहस्रा बर्हतीरिषो दा भवा सोम दरविणोवित पुनानः ||
देवाव्यो नः परिषिच्यमानाः कषयं सुवीरं धन्वन्तु सोमाः |
आयज्यवः सुमतिं विश्ववारा होतारो न दिवियजो मन्द्रतमाः ||
एवा देव देवताते पवस्व महे सोम पसरसे देवपानः |
महश्चिद धि षमसि हिताः समर्ये कर्धि सुष्ठाने रोदसी पुनानः ||
अश्वो नो करदो वर्षभिर्युजानः सिंहो न भीमो मनसो जवीयान |
अर्वाचीनैः पथिभिर्ये रजिष्ठा आ पवस्व सौमनसं न इन्दो ||
शतं धारा देवजाता अस्र्ग्रन सहस्रमेनाः कवयो मर्जन्ति |
इन्दो सनित्रं दिव आ पवस्व पुरेतासि महतो धनस्य ||
दिवो न सर्गा असस्र्ग्रमह्नां राजा न मित्रं पर मिनातिधीरः |
पितुर्न पुत्रः करतुभिर्यतान आ पवस्व विशेस्या अजीतिम ||
पर ते धारा मधुमतीरस्र्ग्रन वारान यत पूतो अत्येष्यव्यान |
पवमान पवसे धाम गोनां जज्ञानः सूर्यमपिन्वो अर्कैः ||
कनिक्रददनु पन्थां रतस्य शुक्रो वि भास्यम्र्तस्य धाम |
स इन्द्राय पवसे मत्सरवान हिन्वानो वाचं मतिभिः कवीनाम ||
दिव्यः सुपर्णो.अव चक्षि सोम पिन्वन धाराः कर्मणा देववीतौ |
एन्दो विश कलशं सोमधानं करन्दन्निहि सूर्यस्योप रश्मिम ||
तिस्रो वाच ईरयति पर वह्निरतस्य धीतिं बरह्मणो मनीषाम |
गावो यन्ति गोपतिं पर्छमानाः सोमं यन्ति मतयो वावशानाः ||
सोमं गावो धेनवो वावशानाः सोमं विप्रा मतिभिः पर्छमानाः |
सोमः सुतः पूयते अज्यमानः सोमे अर्कास्त्रिष्टुभिः सं नवन्ते ||
एवा नः सोम परिषिच्यमान आ पवस्व पूयमानः सवस्ति |
इन्द्रमा विश बर्हता रवेण वर्धया वाचं जनया पुरन्धिम ||
आ जाग्र्विर्विप्र रता मतीनां सोमः पुनानो असदच्चमूषु |
सपन्ति यं मिथुनासो निकामा अध्वर्यवो रथिरासः सुहस्ताः ||
स पुनान उप सूरे न धातोभे अप्रा रोदसी वि ष आवः |
परिया चिद यस्य परियसास ऊती स तू धनं कारिणेन पर यंसत ||
स वर्धिता वर्धनः पूयमानः सोमो मीढ्वानभि नो जयोतिषावीत |
येना नः पूर्वे पितरः पदज्ञाः सवर्विदो अभि गा अद्रिमुष्णन ||
अक्रान समुद्रः परथमे विधर्मञ जनयन परजा भुवनस्यराजा |
वर्षा पवित्रे अधि सानो अव्ये बर्हत सोमो वाव्र्धे सुवान इन्दुः ||
महत तत सोमो महिषश्चकारापां यद गर्भो.अव्र्णीत देवान |
अदधादिन्द्रे पवमान ओजो.अजनयत सूर्ये जयोतिरिन्दुः ||
मत्सि वायुमिष्टये राधसे च मत्सि मित्रावरुणा पूयमानः |
मत्सि शर्धो मारुतं मत्सि देवान मत्सि दयावाप्र्थिवी देव सोम ||
रजुः पवस्व वर्जिनस्य हन्तापामीवां बाधमानो मर्धश्च |
अभिश्रीणन पयः पयसाभि गोनामिन्द्रस्य तवं तव वयं सखायः ||
मध्वः सूदं पवस्व वस्व उत्सं वीरं च न आ पवस्वा भगं च |
सवदस्वेन्द्राय पवमान इन्दो रयिं च न आ पवस्वा समुद्रात ||
सोमः सुतो धारयात्यो न हित्वा सिन्धुर्न निम्नमभि वाज्यक्षाः |
आ योनिं वन्यमसदत पुनानः समिन्दुर्गोभिरसरत समद्भिः ||
एष सय ते पवत इन्द्र सोमश्चमूषु धीर उशते तवस्वान |
सवर्चक्षा रथिरः सत्यशुष्मः कामो न यो देवयतामसर्जि ||
एष परत्नेन वयसा पुनानस्तिरो वर्पांसि दुहितुर्दधानः |
वसानः शर्म तरिवरूथमप्सु होतेव याति समनेषुरेभन ||
नू नस्त्वं रथिरो देव सोम परि सरव चम्वोः पूयमानः |
अप्सु सवादिष्ठो मधुमान रतावा देवो न यः सविता सत्यमन्मा ||
अभि वायुं वीत्यर्षा गर्णानो.अभि मित्रावरुणा पूयमानः |
अभी नरं धीजवनं रथेष्ठामभीन्द्रं वर्षणं वज्रबाहुम ||
अभि वस्त्रा सुवसनान्यर्षाभि धेनूः सुदुघाः पूयमानः |
अभि चन्द्रा भर्तवे नो हिरण्याभ्यश्वान रथिनो देव सोम ||
अभी नो अर्ष दिव्या वसून्यभि विश्वा पार्थिवा पूयमानः |
अभि येन दरविणमश्नवामाभ्यर्षेयं जमदग्निवन्नः ||
अया पवा पवस्वैना वसूनि मांश्चत्व इन्दो सरसि पर धन्व |
बरध्नश्चिदत्र वातो न जातः पुरुमेधश्चित तकवे नरं दात ||
उत न एना पवया पवस्वाधि शरुते शरवाय्यस्य तीर्थे |
षष्टिं सहस्रा नैगुतो वसूनि वर्क्षं न पक्वं धूनवद रणाय ||
महीमे अस्य वर्षनाम शूषे मांश्चत्वे वा पर्शने वा वधत्रे |
अस्वापयन निगुतः सनेहयच्चापामित्रानपाचितो अचेतः ||
सं तरी पवित्रा विततान्येष्यन्वेकं धावसि पूयमानः |
असि भगो असि दात्रस्य दातासि मघवा मघवद्भ्य इन्दो ||
एष विश्ववित पवते मनीषी सोमो विश्वस्य भुवनस्य राजा |
दरप्सानीरयन विदथेष्विन्दुर्वि वारमव्यं समयाति याति ||
इन्दुं रिहन्ति महिषा अदब्धाः पदे रेभन्ति कवयो न गर्ध्राः |
हिन्वन्ति धीरा दशभिः कषिपाभिः समञ्जते रूपमपां रसेन ||
तवया वयं पवमानेन सोम भरे कर्तं वि चिनुयाम शश्वत |
तन नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पर्थिवीुत दयौः ||

asya preṣā hemanā pūyamāno devo devebhiḥ samapṛkta rasam |
sutaḥ pavitraṃ paryeti rebhan miteva sadma paśumānti hotā ||
bhadrā vastrā samanyā vasāno mahān kavirnivacanāni śaṃsan |
ā vacyasva camvoḥ pūyamāno vicakṣaṇo jāghṛvirdevavītau ||
samu priyo mṛjyate sāno avye yaśastaro yaśasāṃ kṣaito asme |
abhi svara dhanvā pūyamāno yūyaṃ pāta svastibhiḥ sadā naḥ ||
pra ghāyatābhyarcāma devān somaṃ hinota mahate dhanāya |
svāduḥ pavāte ati vāramavyamā sīdāti kalaśaṃ devayurnaḥ ||
indurdevānāmupa sakhyamāyan sahasradhāraḥ pavate madāya |
nṛbhiḥ stavāno anu dhāma pūrvamaghannindraṃ mahate saubhaghāya ||
stotre rāye harirarṣā punāna indraṃ mado ghachatu te bharāya |
devairyāhi sarathaṃ rādho achā yūyaṃ pāta svastibhiḥ sadā naḥ ||
pra kāvyamuśaneva bruvāṇo devo devānāṃ janimā vivakti |
mahivrataḥ śucibandhuḥ pāvakaḥ padā varāho abhyeti rebhan ||
pra haṃsāsastṛpalaṃ manyumachāmādastaṃ vṛṣaghaṇā ayāsuḥ |
āṅghūṣyaṃ pavamānaṃ sakhāyo durmarṣaṃ sākaṃ pravadanti vāṇam ||
sa raṃhata urughāyasya jūtiṃ vṛthā krīḷantaṃ mimate na ghāvaḥ |
parīṇasaṃ kṛṇute tighmaśṛṅgho divā harirdadṛśe naktaṃ ṛjraḥ ||
indurvājī pavate ghonyoghā indre somaḥ saha invan madāya |
hanti rakṣo bādhate paryarātīrvarivaḥ kṛṇvan vṛjanasya rājā ||
adha dhārayā madhvā pṛcānastiro roma pavate adridughdhaḥ |
indurindrasya sakhyaṃ juṣāṇo devo devasya matsaro madāya ||
abhi priyāṇi pavate punāno devo devān svena rasena pṛñcan |
indurdharmāṇy ṛtuthā vasāno daśa kṣipo avyata sāno avye ||
vṛṣā śoṇo abhikanikradad ghā nadayanneti pṛthivīmuta dyām |
indrasyeva vaghnurā śṛṇva ājau pracetayannarṣati vācamemām ||
rasāyyaḥ payasā pinvamāna īrayanneṣi madhumantamaṃśum |
pavamānaḥ santanimeṣi kṛṇvannindrāya soma pariṣicyamānaḥ ||
evā pavasva madiro madāyodaghrābhasya namayan vadhasnaiḥ |
pari varṇaṃ bharamāṇo ruśantaṃ ghavyurno arṣa pari soma siktaḥ ||
juṣṭvī na indo supathā sughānyurau pavasva varivāṃsi kṛṇvan |
ghaneva viṣvagh duritāni vighnannadhi ṣṇunā dhanva sāno avye ||
vṛṣṭiṃ no arṣa divyāṃ jighatnumiḷāvatīṃ śaṃghayīṃ jīradānum |
stukeva vītā dhanvā vicinvan bandhūnrimānavarānindo vāyūn ||
ghranthiṃ na vi ṣya ghrathitaṃ punāna ṛjuṃ ca ghātuṃ vṛjinaṃ ca soma |
atyo na krado harirā sṛjāno maryo deva dhanva pastyāvān ||
juṣṭo madāya devatāta indo pari ṣṇunā dhanva sāno avye |
sahasradhāraḥ surabhiradabdhaḥ pari srava vājasātau nṛṣahye ||
araśmāno ye.arathā ayuktā atyāso na sasṛjānāsa ājau |
ete śukrāso dhanvanti somā devāsastānupa yātā pibadhyai ||
evā na indo abhi devavītiṃ pari srava nabho arṇaścamūṣu |
somo asmabhyaṃ kāmyaṃ bṛhantaṃ rayiṃ dadātu vīravantamughram ||
takṣad yadī manaso venato vāgh jyeṣṭhasya vā dharmaṇi kṣoranīke |
ādīmāyan varamā vāvaśānā juṣṭaṃ patiṃ kalaśe ghāva indum ||
pra dānudo divyo dānupinva ṛtaṃ ṛtāya pavate sumedhāḥ |
dharmā bhuvad vṛjanyasya rājā pra raśmibhirdaśabhirbhāri bhūma ||
pavitrebhiḥ pavamāno nṛcakṣā rājā devānāmuta martyānām |
dvitā bhuvad rayipatī rayīṇāṃ ṛtaṃ bharat subhṛtaṃ cārvinduḥ ||
arvāniva śravase sātimachendrasya vāyorabhi vītimarṣa |
sa naḥ sahasrā bṛhatīriṣo dā bhavā soma draviṇovit punānaḥ ||
devāvyo naḥ pariṣicyamānāḥ kṣayaṃ suvīraṃ dhanvantu somāḥ |
āyajyavaḥ sumatiṃ viśvavārā hotāro na diviyajo mandratamāḥ ||
evā deva devatāte pavasva mahe soma psarase devapānaḥ |
mahaścid dhi ṣmasi hitāḥ samarye kṛdhi suṣṭhāne rodasī punānaḥ ||
aśvo no krado vṛṣabhiryujānaḥ siṃho na bhīmo manaso javīyān |
arvācīnaiḥ pathibhirye rajiṣṭhā ā pavasva saumanasaṃ na indo ||
śataṃ dhārā devajātā asṛghran sahasramenāḥ kavayo mṛjanti |
indo sanitraṃ diva ā pavasva puraetāsi mahato dhanasya ||
divo na sarghā asasṛghramahnāṃ rājā na mitraṃ pra minātidhīraḥ |
piturna putraḥ kratubhiryatāna ā pavasva viśeasyā ajītim ||
pra te dhārā madhumatīrasṛghran vārān yat pūto atyeṣyavyān |
pavamāna pavase dhāma ghonāṃ jajñānaḥ sūryamapinvo arkaiḥ ||
kanikradadanu panthāṃ ṛtasya śukro vi bhāsyamṛtasya dhāma |
sa indrāya pavase matsaravān hinvāno vācaṃ matibhiḥ kavīnām ||
divyaḥ suparṇo.ava cakṣi soma pinvan dhārāḥ karmaṇā devavītau |
endo viśa kalaśaṃ somadhānaṃ krandannihi sūryasyopa raśmim ||
tisro vāca īrayati pra vahnirtasya dhītiṃ brahmaṇo manīṣām |
ghāvo yanti ghopatiṃ pṛchamānāḥ somaṃ yanti matayo vāvaśānāḥ ||
somaṃ ghāvo dhenavo vāvaśānāḥ somaṃ viprā matibhiḥ pṛchamānāḥ |
somaḥ sutaḥ pūyate ajyamānaḥ some arkāstriṣṭubhiḥ saṃ navante ||
evā naḥ soma pariṣicyamāna ā pavasva pūyamānaḥ svasti |
indramā viśa bṛhatā raveṇa vardhayā vācaṃ janayā purandhim ||
ā jāghṛvirvipra ṛtā matīnāṃ somaḥ punāno asadaccamūṣu |
sapanti yaṃ mithunāso nikāmā adhvaryavo rathirāsaḥ suhastāḥ ||
sa punāna upa sūre na dhātobhe aprā rodasī vi ṣa āvaḥ |
priyā cid yasya priyasāsa ūtī sa tū dhanaṃ kāriṇena pra yaṃsat ||
sa vardhitā vardhanaḥ pūyamānaḥ somo mīḍhvānabhi no jyotiṣāvīt |
yenā naḥ pūrve pitaraḥ padajñāḥ svarvido abhi ghā adrimuṣṇan ||
akrān samudraḥ prathame vidharmañ janayan prajā bhuvanasyarājā |
vṛṣā pavitre adhi sāno avye bṛhat somo vāvṛdhe suvāna induḥ ||
mahat tat somo mahiṣaścakārāpāṃ yad gharbho.avṛṇīta devān |
adadhādindre pavamāna ojo.ajanayat sūrye jyotirinduḥ ||
matsi vāyumiṣṭaye rādhase ca matsi mitrāvaruṇā pūyamānaḥ |
matsi śardho mārutaṃ matsi devān matsi dyāvāpṛthivī deva soma ||
ṛjuḥ pavasva vṛjinasya hantāpāmīvāṃ bādhamāno mṛdhaśca |
abhiśrīṇan payaḥ payasābhi ghonāmindrasya tvaṃ tava vayaṃ sakhāyaḥ ||
madhvaḥ sūdaṃ pavasva vasva utsaṃ vīraṃ ca na ā pavasvā bhaghaṃ ca |
svadasvendrāya pavamāna indo rayiṃ ca na ā pavasvā samudrāt ||
somaḥ suto dhārayātyo na hitvā sindhurna nimnamabhi vājyakṣāḥ |
ā yoniṃ vanyamasadat punānaḥ samindurghobhirasarat samadbhiḥ ||
eṣa sya te pavata indra somaścamūṣu dhīra uśate tavasvān |
svarcakṣā rathiraḥ satyaśuṣmaḥ kāmo na yo devayatāmasarji ||
eṣa pratnena vayasā punānastiro varpāṃsi duhiturdadhānaḥ |
vasānaḥ śarma trivarūthamapsu hoteva yāti samaneṣurebhan ||
nū nastvaṃ rathiro deva soma pari srava camvoḥ pūyamānaḥ |
apsu svādiṣṭho madhumān ṛtāvā devo na yaḥ savitā satyamanmā ||
abhi vāyuṃ vītyarṣā ghṛṇāno.abhi mitrāvaruṇā pūyamānaḥ |
abhī naraṃ dhījavanaṃ ratheṣṭhāmabhīndraṃ vṛṣaṇaṃ vajrabāhum ||
abhi vastrā suvasanānyarṣābhi dhenūḥ sudughāḥ pūyamānaḥ |
abhi candrā bhartave no hiraṇyābhyaśvān rathino deva soma ||
abhī no arṣa divyā vasūnyabhi viśvā pārthivā pūyamānaḥ |
abhi yena draviṇamaśnavāmābhyarṣeyaṃ jamadaghnivannaḥ ||
ayā pavā pavasvainā vasūni māṃścatva indo sarasi pra dhanva |
bradhnaścidatra vāto na jātaḥ purumedhaścit takave naraṃ dāt ||
uta na enā pavayā pavasvādhi śrute śravāyyasya tīrthe |
ṣaṣṭiṃ sahasrā naighuto vasūni vṛkṣaṃ na pakvaṃ dhūnavad raṇāya ||
mahīme asya vṛṣanāma śūṣe māṃścatve vā pṛśane vā vadhatre |
asvāpayan nighutaḥ snehayaccāpāmitrānapācito acetaḥ ||
saṃ trī pavitrā vitatānyeṣyanvekaṃ dhāvasi pūyamānaḥ |
asi bhagho asi dātrasya dātāsi maghavā maghavadbhya indo ||
eṣa viśvavit pavate manīṣī somo viśvasya bhuvanasya rājā |
drapsānīrayan vidatheṣvindurvi vāramavyaṃ samayāti yāti ||
induṃ rihanti mahiṣā adabdhāḥ pade rebhanti kavayo na ghṛdhrāḥ |
hinvanti dhīrā daśabhiḥ kṣipābhiḥ samañjate rūpamapāṃ rasena ||
tvayā vayaṃ pavamānena soma bhare kṛtaṃ vi cinuyāma śaśvat |
tan no mitro varuṇo māmahantāmaditiḥ sindhuḥ pṛthivīuta dyauḥ ||


Next: Hymn 98