Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 9 Index  Previous  Next 

Rig Veda Book 9 Hymn 96

पर सेनानीः शूरो अग्रे रथानां गव्यन्नेति हर्षते अस्य सेना |
भद्रान कर्ण्वन्निन्द्रहवान सखिभ्य आ सोमो वस्त्रा रभसानि दत्ते ||
समस्य हरिं हरयो मर्जन्त्यश्वहयैरनिशितं नमोभिः |
आ तिष्ठति रथमिन्द्रस्य सखा विद्वानेना सुमतिं यात्यछ ||
स नो देव देवताते पवस्व महे सोम पसरस इन्द्रपानः |
कर्ण्वन्नपो वर्षयन दयामुतेमामुरोरा नो वरिवस्या पुनानः ||
अजीतये.अहतये पवस्व सवस्तये सर्वतातये बर्हते |
तदुशन्ति विश्व इमे सखायस्तदहं वश्मि पवमान सोम ||
सोमः पवते जनिता मतीनां जनिता दिवो जनिता पर्थिव्याः |
जनिताग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः ||
बरह्मा देवानां पदवीः कवीनां रषिर्विप्राणां महिषोम्र्गाणाम |
शयेनो गर्ध्राणां सवधितिर्वनानां सोमः पवित्रमत्येति रेभन ||
परावीविपद वाच ऊर्मिं न सिन्धुर्गिरः सोमः पवमानोमनीषाः |
अन्तः पश्यन वर्जनेमावराण्या तिष्ठति वर्षभो गोषु जानन ||
स मत्सरः पर्त्सु वन्वन्नवातः सहस्ररेता अभि वाजमर्ष |
इन्द्रायेन्दो पवमानो मनीष्यंशोरूर्मिमीरय गा इषण्यन ||
परि परियः कलशे देववात इन्द्राय सोमो रण्यो मदाय |
सहस्रधारः शतवाज इन्दुर्वाजी न सप्तिः समना जिगाति ||
स पूर्व्यो वसुविज्जायमानो मर्जानो अप्सु दुदुहानो अद्रौ |
अभिशस्तिपा भुवनस्य राजा विदद गातुं बरह्मणे पूयमानः ||
तवया हि नः पितरः सोम पूर्वे कर्माणि चक्रुः पवमानधीराः |
वन्वन्नवातः परिधीन्रपोर्णु वीरेभिरश्वैर्मघवा भवा नः ||
यथापवथा मनवे वयोधा अमित्रहा वरिवोविद धविष्मान |
एवा पवस्व दरविणं दधान इन्द्रे सं तिष्ठ जनयायुधानि ||
पवस्व सोम मधुमान रतावापो वसानो अधि सानो अव्ये |
अव दरोणानि घर्तवान्ति सीद मदिन्तमो मत्सर इन्द्रपानः ||
वर्ष्टिं दिवः शतधारः पवस्व सहस्रसा वाजयुर्देववीतौ |
सं सिन्धुभिः कलशे वावशानः समुस्रियाभिःप्रतिरन न आयुः ||
एष सय सोमो मतिभिः पुनानो.अत्यो न वाजी तरतीदरातीः |
पयो न दुग्धमदितेरिषिरमुर्विव गातुः सुयमोन वोळहा ||
सवायुधः सोत्र्भिः पूयमानो.अभ्यर्ष गुह्यं चारु नाम |
अभि वाजं सप्तिरिव शरवस्याभि वायुमभि गा देवसोम ||
शिशुं जज्ञानं हर्यतं मर्जन्ति शुम्भन्ति वह्निं मरुतो गणेन |
कविर्गीर्भिः काव्येना कविः सन सोमः पवित्रमत्येति रेभन ||
रषिमना य रषिक्र्त सवर्षाः सहस्रणीथः पदवीः कवीनाम |
तर्तीयं धाम महिषः सिषासन सोमो विराजमनुराजति षटुप ||
चमूषच्छ्येनः शकुनो विभ्र्त्वा गोविन्दुर्द्रप्स आयुधानिबिभ्रत |
अपामूर्मिं सचमानः समुद्रं तुरीयं धाममहिषो विवक्ति ||
मर्यो न शुभ्रस्तन्वं मर्जानो.अत्यो न सर्त्वा सनये धनानाम |
वर्षेव यूथा परि कोशमर्षन कनिक्रदच्चम्वोराविवेश ||
पवस्वेन्दो पवमानो महोभिः कनिक्रदत परि वाराण्यर्ष |
करीळञ्चम्वोरा विश पूयमान इन्द्रं ते रसो मदिरो ममत्तु ||
परास्य धारा बर्हतीरस्र्ग्रन्नक्तो गोभिः कलशाना विवेश |
साम कर्ण्वन सामन्यो विपश्चित करन्दन्नेत्यभि सख्युर्न जामिम ||
अपघ्नन्नेषि पवमान शत्रून परियां न जारो अभिगीत इन्दुः |
सीदन वनेषु शकुनो न पत्वा सोमः पुनानः कलशेषु सत्ता ||
आ ते रुचः पवमानस्य सोम योषेव यन्ति सुदुघाः सुधाराः |
हरिरानीतः पुरुवारो अप्स्वचिक्रदत कलशे देवयूनाम ||

pra senānīḥ śūro aghre rathānāṃ ghavyanneti harṣate asya senā |
bhadrān kṛṇvannindrahavān sakhibhya ā somo vastrā rabhasāni datte ||
samasya hariṃ harayo mṛjantyaśvahayairaniśitaṃ namobhiḥ |
ā tiṣṭhati rathamindrasya sakhā vidvānenā sumatiṃ yātyacha ||
sa no deva devatāte pavasva mahe soma psarasa indrapānaḥ |
kṛṇvannapo varṣayan dyāmutemāmurorā no varivasyā punānaḥ ||
ajītaye.ahataye pavasva svastaye sarvatātaye bṛhate |
taduśanti viśva ime sakhāyastadahaṃ vaśmi pavamāna soma ||
somaḥ pavate janitā matīnāṃ janitā divo janitā pṛthivyāḥ |
janitāghnerjanitā sūryasya janitendrasya janitota viṣṇoḥ ||
brahmā devānāṃ padavīḥ kavīnāṃ ṛṣirviprāṇāṃ mahiṣomṛghāṇām |
śyeno ghṛdhrāṇāṃ svadhitirvanānāṃ somaḥ pavitramatyeti rebhan ||
prāvīvipad vāca ūrmiṃ na sindhurghiraḥ somaḥ pavamānomanīṣāḥ |
antaḥ paśyan vṛjanemāvarāṇyā tiṣṭhati vṛṣabho ghoṣu jānan ||
sa matsaraḥ pṛtsu vanvannavātaḥ sahasraretā abhi vājamarṣa |
indrāyendo pavamāno manīṣyaṃśorūrmimīraya ghā iṣaṇyan ||
pari priyaḥ kalaśe devavāta indrāya somo raṇyo madāya |
sahasradhāraḥ śatavāja indurvājī na saptiḥ samanā jighāti ||
sa pūrvyo vasuvijjāyamāno mṛjāno apsu duduhāno adrau |
abhiśastipā bhuvanasya rājā vidad ghātuṃ brahmaṇe pūyamānaḥ ||
tvayā hi naḥ pitaraḥ soma pūrve karmāṇi cakruḥ pavamānadhīrāḥ |
vanvannavātaḥ paridhīnraporṇu vīrebhiraśvairmaghavā bhavā naḥ ||
yathāpavathā manave vayodhā amitrahā varivovid dhaviṣmān |
evā pavasva draviṇaṃ dadhāna indre saṃ tiṣṭha janayāyudhāni ||
pavasva soma madhumān ṛtāvāpo vasāno adhi sāno avye |
ava droṇāni ghṛtavānti sīda madintamo matsara indrapānaḥ ||
vṛṣṭiṃ divaḥ śatadhāraḥ pavasva sahasrasā vājayurdevavītau |
saṃ sindhubhiḥ kalaśe vāvaśānaḥ samusriyābhiḥpratiran na āyuḥ ||
eṣa sya somo matibhiḥ punāno.atyo na vājī taratīdarātīḥ |
payo na dughdhamaditeriṣiramurviva ghātuḥ suyamona voḷhā ||
svāyudhaḥ sotṛbhiḥ pūyamāno.abhyarṣa ghuhyaṃ cāru nāma |
abhi vājaṃ saptiriva śravasyābhi vāyumabhi ghā devasoma ||
śiśuṃ jajñānaṃ haryataṃ mṛjanti śumbhanti vahniṃ maruto ghaṇena |
kavirghīrbhiḥ kāvyenā kaviḥ san somaḥ pavitramatyeti rebhan ||
ṛṣimanā ya ṛṣikṛt svarṣāḥ sahasraṇīthaḥ padavīḥ kavīnām |
tṛtīyaṃ dhāma mahiṣaḥ siṣāsan somo virājamanurājati ṣṭup ||
camūṣacchyenaḥ śakuno vibhṛtvā ghovindurdrapsa āyudhānibibhrat |
apāmūrmiṃ sacamānaḥ samudraṃ turīyaṃ dhāmamahiṣo vivakti ||
maryo na śubhrastanvaṃ mṛjāno.atyo na sṛtvā sanaye dhanānām |
vṛṣeva yūthā pari kośamarṣan kanikradaccamvorāviveśa ||
pavasvendo pavamāno mahobhiḥ kanikradat pari vārāṇyarṣa |
krīḷañcamvorā viśa pūyamāna indraṃ te raso madiro mamattu ||
prāsya dhārā bṛhatīrasṛghrannakto ghobhiḥ kalaśānā viveśa |
sāma kṛṇvan sāmanyo vipaścit krandannetyabhi sakhyurna jāmim ||
apaghnanneṣi pavamāna śatrūn priyāṃ na jāro abhighīta induḥ |
sīdan vaneṣu śakuno na patvā somaḥ punānaḥ kalaśeṣu sattā ||
ā te rucaḥ pavamānasya soma yoṣeva yanti sudughāḥ sudhārāḥ |
harirānītaḥ puruvāro apsvacikradat kalaśe devayūnām ||


Next: Hymn 97