Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 9 Index  Previous  Next 

Rig Veda Book 9 Hymn 89

परो सय वह्निः पथ्याभिरस्यान दिवो न वर्ष्टिः पवमानोक्षाः |
सहस्रधारो असदन नयस्मे मातुरुपस्थे वन आच सोमः ||
राजा सिन्धूनामवसिष्ट वास रतस्य नावमारुहद रजिष्ठाम |
अप्सु दरप्सो वाव्र्धे शयेनजूतो दुह ईं पिता दुह ईं पितुर्जाम ||
सिंहं नसन्त मध्वो अयासं हरिमरुषं दिवो अस्य पतिम |
शूरो युत्सु परथमः पर्छते गा अस्य चक्षसा परि पात्युक्षा ||
मधुप्र्ष्ठं घोरमयासमश्वं रथे युञ्जन्त्युरुचक्रर्ष्वम |
सवसार ईं जामयो मर्जयन्ति सनाभयो वाजिनमूर्जयन्ति ||
चतस्र ईं घर्तदुहः सचन्ते समाने अन्तर्धरुणे निषत्ताः |
ता ईमर्षन्ति नमसा पुनानास्ता ईं विश्वतः परि षन्ति पूर्वीः ||
विष्टम्भो दिवो धरुणः पर्थिव्या विश्वा उत कषितयो हस्ते अस्य |
असत त उत्सो गर्णते नियुत्वान मध्वो अंशुः पवतैन्द्रियाय ||
वन्वन्नवातो अभि देववीतिमिन्द्राय सोम वर्त्रहा पवस्व |
शग्धि महः पुरुश्चन्द्रस्य रायः सुवीर्यस्य पतयः सयाम ||

pro sya vahniḥ pathyābhirasyān divo na vṛṣṭiḥ pavamānoakṣāḥ |
sahasradhāro asadan nyasme māturupasthe vana āca somaḥ ||
rājā sindhūnāmavasiṣṭa vāsa ṛtasya nāvamāruhad rajiṣṭhām |
apsu drapso vāvṛdhe śyenajūto duha īṃ pitā duha īṃ piturjām ||
siṃhaṃ nasanta madhvo ayāsaṃ harimaruṣaṃ divo asya patim |
śūro yutsu prathamaḥ pṛchate ghā asya cakṣasā pari pātyukṣā ||
madhupṛṣṭhaṃ ghoramayāsamaśvaṃ rathe yuñjantyurucakraṛṣvam |
svasāra īṃ jāmayo marjayanti sanābhayo vājinamūrjayanti ||
catasra īṃ ghṛtaduhaḥ sacante samāne antardharuṇe niṣattāḥ |
tā īmarṣanti namasā punānāstā īṃ viśvataḥ pari ṣanti pūrvīḥ ||
viṣṭambho divo dharuṇaḥ pṛthivyā viśvā uta kṣitayo haste asya |
asat ta utso ghṛṇate niyutvān madhvo aṃśuḥ pavataindriyāya ||
vanvannavāto abhi devavītimindrāya soma vṛtrahā pavasva |
śaghdhi mahaḥ puruścandrasya rāyaḥ suvīryasya patayaḥ syāma ||


Next: Hymn 90