Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 9 Index  Previous  Next 

Rig Veda Book 9 Hymn 66

पवस्व विश्वचर्षणे.अभि विश्वानि काव्या |
सखा सखिभ्य ईड्यः ||
ताभ्यां विश्वस्य राजसि ये पवमान धामनी |
परतीची सोम तस्थतुः ||
परि धामानि यानि ते तवं सोमासि विश्वतः पवमान रतुभिः कवे ||
पवस्व जनयन्निषो.अभि विश्वानि वार्या |
सखा सखिभ्य ऊतये ||
तव शुक्रासो अर्चयो दिवस पर्ष्ठे वि तन्वते |
पवित्रं सोम धामभिः ||
तवेमे सप्त सिन्धवः परशिषं सोम सिस्रते |
तुभ्यं धावन्ति धेनवः ||
पर सोम याहि धारया सुत इन्द्राय मत्सरः |
दधानो अक्षिति शरवः ||
समु तवा धीभिरस्वरन हिन्वतीः सप्त जामयः |
विप्रमाजा विवस्वतः ||
मर्जन्ति तवा समग्रुवो.अव्ये जीरावधि षवनि |
रेभो यदज्यसे वने ||
पवमानस्य ते कवे वाजिन सर्गा अस्र्क्षत |
अर्वन्तो न शरवस्यवः ||
अछा कोशं मधुश्चुतमस्र्ग्रं वारे अव्यये |
अवावशन्तधीतयः ||
अछा समुद्रमिन्दवो.अस्तं गावो न धेनवः |
अग्मन्न्र्तस्य योनिमा ||
पर ण इन्दो महे रण आपो अर्षन्ति सिन्धवः |
यद गोभिर्वासयिष्यसे ||
अस्य ते सख्ये वयमियक्षन्तस्त्वोतयः |
इन्दो सखित्वमुश्मसि ||
आ पवस्व गविष्टये महे सोम नर्चक्षसे |
एन्द्रस्य जठरेविश ||
महानसि सोम जयेष्ठ उग्राणामिन्द ओजिष्ठः |
युध्वा सञ्छश्वज्जिगेथ ||
य उग्रेभ्यश्चिदोजीयाञ्छूरेभ्यश्चिच्छूरतरः |
भूरिदाभ्यश्चिन मंहीयान ||
तवं सोम सूर एषस्तोकस्य साता तनूनाम |
वर्णीमहे सख्याय वर्णीमहे युज्याय ||
अग्न आयूंषि पवस आ सुवोर्जमिषं च नः |
आरे बाधस्व दुछुनाम ||
अग्निरषिः पवमानः पाञ्चजन्यः पुरोहितः |
तमीमहेमहागयम ||
अग्ने पवस्व सवपा अस्मे वर्चः सुवीर्यम |
दधद रयिं मयि पोषम ||
पवमानो अति सरिधो.अभ्यर्षति सुष्टुतिम |
सूरो न विश्वदर्शतः ||
स मर्म्र्जान आयुभिः परयस्वान परयसे हितः |
इन्दुरत्योविचक्षणः ||
पवमान रतं बर्हच्छुक्रं जयोतिरजीजनत |
कर्ष्णा तमांसि जङघनत ||
पवमानस्य जङघनतो हरेश्चन्द्रा अस्र्क्षत |
जीरा अजिरशोचिषः ||
पवमानो रथीतमः शुभ्रेभिः शुभ्रशस्तमः |
हरिश्चन्द्रो मरुद्गणः ||
पवमानो वयश्नवद रश्मिभिर्वाजसातमः |
दधत सतोत्रेसुवीर्यम ||
पर सुवान इन्दुरक्षाः पवित्रमत्यव्ययम |
पुनान इन्दुरिन्द्रमा ||
एष सोमो अधि तवचि गवां करीळत्यद्रिभिः |
इन्द्रं मदाय जोहुवत ||
यस्य ते दयुम्नवत पयः पवमानाभ्र्तं दिवः |
तेन नो मर्ळ जीवसे ||

pavasva viśvacarṣaṇe.abhi viśvāni kāvyā |
sakhā sakhibhya īḍyaḥ ||
tābhyāṃ viśvasya rājasi ye pavamāna dhāmanī |
pratīcī soma tasthatuḥ ||
pari dhāmāni yāni te tvaṃ somāsi viśvataḥ pavamāna ṛtubhiḥ kave ||
pavasva janayanniṣo.abhi viśvāni vāryā |
sakhā sakhibhya ūtaye ||
tava śukrāso arcayo divas pṛṣṭhe vi tanvate |
pavitraṃ soma dhāmabhiḥ ||
taveme sapta sindhavaḥ praśiṣaṃ soma sisrate |
tubhyaṃ dhāvanti dhenavaḥ ||
pra soma yāhi dhārayā suta indrāya matsaraḥ |
dadhāno akṣiti śravaḥ ||
samu tvā dhībhirasvaran hinvatīḥ sapta jāmayaḥ |
vipramājā vivasvataḥ ||
mṛjanti tvā samaghruvo.avye jīrāvadhi ṣvani |
rebho yadajyase vane ||
pavamānasya te kave vājin sarghā asṛkṣata |
arvanto na śravasyavaḥ ||
achā kośaṃ madhuścutamasṛghraṃ vāre avyaye |
avāvaśantadhītayaḥ ||
achā samudramindavo.astaṃ ghāvo na dhenavaḥ |
aghmannṛtasya yonimā ||
pra ṇa indo mahe raṇa āpo arṣanti sindhavaḥ |
yad ghobhirvāsayiṣyase ||
asya te sakhye vayamiyakṣantastvotayaḥ |
indo sakhitvamuśmasi ||
ā pavasva ghaviṣṭaye mahe soma nṛcakṣase |
endrasya jaṭhareviśa ||
mahānasi soma jyeṣṭha ughrāṇāminda ojiṣṭhaḥ |
yudhvā sañchaśvajjighetha ||
ya ughrebhyaścidojīyāñchūrebhyaścicchūrataraḥ |
bhūridābhyaścin maṃhīyān ||
tvaṃ soma sūra eṣastokasya sātā tanūnām |
vṛṇīmahe sakhyāya vṛṇīmahe yujyāya ||
aghna āyūṃṣi pavasa ā suvorjamiṣaṃ ca naḥ |
āre bādhasva duchunām ||
aghnirṣiḥ pavamānaḥ pāñcajanyaḥ purohitaḥ |
tamīmahemahāghayam ||
aghne pavasva svapā asme varcaḥ suvīryam |
dadhad rayiṃ mayi poṣam ||
pavamāno ati sridho.abhyarṣati suṣṭutim |
sūro na viśvadarśataḥ ||
sa marmṛjāna āyubhiḥ prayasvān prayase hitaḥ |
induratyovicakṣaṇaḥ ||
pavamāna ṛtaṃ bṛhacchukraṃ jyotirajījanat |
kṛṣṇā tamāṃsi jaṅghanat ||
pavamānasya jaṅghnato hareścandrā asṛkṣata |
jīrā ajiraśociṣaḥ ||
pavamāno rathītamaḥ śubhrebhiḥ śubhraśastamaḥ |
hariścandro marudghaṇaḥ ||
pavamāno vyaśnavad raśmibhirvājasātamaḥ |
dadhat stotresuvīryam ||
pra suvāna indurakṣāḥ pavitramatyavyayam |
punāna indurindramā ||
eṣa somo adhi tvaci ghavāṃ krīḷatyadribhiḥ |
indraṃ madāya johuvat ||
yasya te dyumnavat payaḥ pavamānābhṛtaṃ divaḥ |
tena no mṛḷa jīvase ||


Next: Hymn 67