Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 9 Index  Previous  Next 

Rig Veda Book 9 Hymn 40

पुनानो अक्रमीदभि विश्वा मर्धो विचर्षणिः |
शुम्भन्ति विप्रं धीतिभिः ||
आ योनिमरुणो रुहद गमदिन्द्रं वर्षा सुतः |
धरुवे सदसि सीदति ||
नू नो रयिं महामिन्दो.अस्मभ्यं सोम विश्वतः |
आ पवस्वसहस्रिणम ||
विश्वा सोम पवमान दयुम्नानीन्दवा भर |
विदाः सहस्रिणीरिषः ||
स नः पुनान आ भर रयिं सतोत्रे सुवीर्यम |
जरितुर्वर्धया गिरः ||
पुनान इन्दवा भर सोम दविबर्हसं रयिम |
वर्षन्निन्दो नौक्थ्यम ||

punāno akramīdabhi viśvā mṛdho vicarṣaṇiḥ |
śumbhanti vipraṃ dhītibhiḥ ||
ā yonimaruṇo ruhad ghamadindraṃ vṛṣā sutaḥ |
dhruve sadasi sīdati ||
nū no rayiṃ mahāmindo.asmabhyaṃ soma viśvataḥ |
ā pavasvasahasriṇam ||
viśvā soma pavamāna dyumnānīndavā bhara |
vidāḥ sahasriṇīriṣaḥ ||
sa naḥ punāna ā bhara rayiṃ stotre suvīryam |
jariturvardhayā ghiraḥ ||
punāna indavā bhara soma dvibarhasaṃ rayim |
vṛṣannindo naukthyam ||


Next: Hymn 41