Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 9 Index  Previous  Next 

Rig Veda Book 9 Hymn 39

आशुरर्ष बर्हन्मते परि परियेण धाम्ना |
यत्र देवा इतिब्रवन ||
परिष्क्र्ण्वन्ननिष्क्र्तं जनाय यातयन्निषः |
वर्ष्टिन्दिवः परि सरव ||
सुत एति पवित्र आ तविषिं दधान ओजसा |
विचक्षाणो विरोचयन ||
अयं स यो दिवस परि रघुयामा पवित्र आ |
सिन्धोरूर्मा वयक्षरत ||
आविवासन परावतो अथो अर्वावतः सुतः |
इन्द्राय सिच्यतेमधु ||
समीचीना अनूषत हरिं हिन्वन्त्यद्रिभिः |
योनाव रतस्य सीदत ||

āśurarṣa bṛhanmate pari priyeṇa dhāmnā |
yatra devā itibravan ||
pariṣkṛṇvannaniṣkṛtaṃ janāya yātayanniṣaḥ |
vṛṣṭindivaḥ pari srava ||
suta eti pavitra ā tviṣiṃ dadhāna ojasā |
vicakṣāṇo virocayan ||
ayaṃ sa yo divas pari raghuyāmā pavitra ā |
sindhorūrmā vyakṣarat ||
āvivāsan parāvato atho arvāvataḥ sutaḥ |
indrāya sicyatemadhu ||
samīcīnā anūṣata hariṃ hinvantyadribhiḥ |
yonāv ṛtasya sīdata ||


Next: Hymn 40