Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 9 Index  Previous  Next 

Rig Veda Book 9 Hymn 11

उपास्मै गायता नरः पवमानायेन्दवे |
अभि देवां इयक्षते ||
अभि ते मधुना पयो ऽथर्वाणो अशिश्रयुः |
देवं देवाय देवयु ||
स नः पवस्व शं गवे शं जनाय शम अर्वते |
शं राजन्न ओषधीभ्यः ||
बभ्रवे नु सवतवसे ऽरुणाय दिविस्प्र्शे |
सोमाय गाथम अर्चत ||
हस्तच्युतेभिर अद्रिभिः सुतं सोमम पुनीतन |
मधाव आ धावता मधु ||
नमसेद उप सीदत दध्नेद अभि शरीणीतन |
इन्दुम इन्द्रे दधातन ||
अमित्रहा विचर्षणिः पवस्व सोम शं गवे |
देवेभ्यो अनुकामक्र्त ||
इन्द्राय सोम पातवे मदाय परि षिच्यसे |
मनश्चिन मनसस पतिः ||
पवमान सुवीर्यं रयिं सोम रिरीहि नः |
इन्दव इन्द्रेण नो युजा ||

upāsmai ghāyatā naraḥ pavamānāyendave |
abhi devāṃ iyakṣate ||
abhi te madhunā payo 'tharvāṇo aśiśrayuḥ |
devaṃ devāya devayu ||
sa naḥ pavasva śaṃ ghave śaṃ janāya śam arvate |
śaṃ rājann oṣadhībhyaḥ ||
babhrave nu svatavase 'ruṇāya divispṛśe |
somāya ghātham arcata ||
hastacyutebhir adribhiḥ sutaṃ somam punītana |
madhāv ā dhāvatā madhu ||
namased upa sīdata dadhned abhi śrīṇītana |
indum indre dadhātana ||
amitrahā vicarṣaṇiḥ pavasva soma śaṃ ghave |
devebhyo anukāmakṛt ||
indrāya soma pātave madāya pari ṣicyase |
manaścin manasas patiḥ ||
pavamāna suvīryaṃ rayiṃ soma rirīhi naḥ |
indav indreṇa no yujā ||


Next: Hymn 12