Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 9 Index  Previous  Next 

Rig Veda Book 9 Hymn 10

पर सवानासो रथा इवार्वन्तो न शरवस्यवः |
सोमासो राये अक्रमुः ||
हिन्वानासो रथा इव दधन्विरे गभस्त्योः |
भरासः कारिणाम इव ||
राजानो न परशस्तिभिः सोमासो गोभिर अञ्जते |
यज्ञो न सप्त धात्र्भिः ||
परि सुवानास इन्दवो मदाय बर्हणा गिरा |
सुता अर्षन्ति धारया ||
आपानासो विवस्वतो जनन्त उषसो भगम |
सूरा अण्वं वि तन्वते ||
अप दवारा मतीनाम परत्ना रण्वन्ति कारवः |
वर्ष्णो हरस आयवः ||
समीचीनास आसते होतारः सप्तजामयः |
पदम एकस्य पिप्रतः ||
नाभा नाभिं न आ ददे चक्षुश चित सूर्ये सचा |
कवेर अपत्यम आ दुहे ||
अभि परिया दिवस पदम अध्वर्युभिर गुहा हितम |
सूरः पश्यति चक्षसा ||

pra svānāso rathā ivārvanto na śravasyavaḥ |
somāso rāye akramuḥ ||
hinvānāso rathā iva dadhanvire ghabhastyoḥ |
bharāsaḥ kāriṇām iva ||
rājāno na praśastibhiḥ somāso ghobhir añjate |
yajño na sapta dhātṛbhiḥ ||
pari suvānāsa indavo madāya barhaṇā ghirā |
sutā arṣanti dhārayā ||
āpānāso vivasvato jananta uṣaso bhagham |
sūrā aṇvaṃ vi tanvate ||
apa dvārā matīnām pratnā ṛṇvanti kāravaḥ |
vṛṣṇo harasa āyavaḥ ||
samīcīnāsa āsate hotāraḥ saptajāmayaḥ |
padam ekasya piprataḥ ||
nābhā nābhiṃ na ā dade cakṣuś cit sūrye sacā |
kaver apatyam ā duhe ||
abhi priyā divas padam adhvaryubhir ghuhā hitam |
sūraḥ paśyati cakṣasā ||


Next: Hymn 11