Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 8 Index  Previous  Next 

Rig Veda Book 8 Hymn 101

रधगित्था स मर्त्यः शशमे देवतातये |
यो नूनं मित्रावरुणावभिष्टय आचक्रे हव्यदातये ||
वर्षिष्ठक्षत्रा उरुचक्षसा नरा राजाना दीर्घश्रुत्तमा |
ता बाहुता न दंसना रथर्यतः साकं सूर्यस्य रश्मिभिः ||
पर यो वां मित्रावरुणाजिरो दूतो अद्रवत |
अयःशीर्षा मदेरघुः ||
न यः सम्प्र्छे न पुनर्हवीतवे नसंवादाय रमते |
तस्मान नो अद्य सम्र्तेरुरुष्यतं बाहुभ्यां न उरुष्यतम ||
पर मित्राय परार्यम्णे सचथ्यं रतावसो |
वरूथ्यं वरुणे छन्द्यं वच सतोत्रं राजसु गायत ||
ते हिन्विरे अरुणं जेन्यं वस्वेकं पुत्रं तिसॄणाम |
तेधामान्यम्र्ता मर्त्यानामदब्धा अभि चक्षते ||
आ मे वचांस्युद्यता दयुमत्तमानि कर्त्वा |
उभा यातं नासत्या सजोषसा परति हव्यानि वीतये ||
रातिं यद वामरक्षसं हवामहे युवाभ्यां वाजिनीवसू |
पराचीं होत्रां परतिरन्तावितं नरा गर्णाना जमदग्निना ||
आ नो यज्ञं दिविस्प्र्शं वायो याहि सुमन्मभिः |
अन्तः पवित्र उपरि शरीणानो.अयं शुक्रो अयामि ते ||
वेत्यध्वर्युः पथिभी रजिष्ठैः परति हव्यानि वीतये |
अधा नियुत्व उभयस्य नः पिब शुचिं सोमं गवाशिरम ||
बण महानसि सूर्य बळ आदित्य महानसि |
महस्ते सतो महिमा पनस्यते.अद्धा देव महानसि ||
बट सुर्य शरवसा महानसि सत्रा देव महानसि |
मह्नादेवानामसुर्यः पुरोहितो विभु जयोतिरदाभ्यम ||
इयं या नीच्यर्किणी रूपा रोहिण्या कर्ता |
चित्रेव परत्यदर्श्यायत्यन्तर्दशसु बाहुषु ||
परजा ह तिस्रो अत्यायमीयुर्न्यन्या अर्कमभितो विविश्रे |
बर्हद ध तस्थौ भुवनेष्वन्तः पवमानो हरित आ विवेश ||
माता रुद्राणां दुहिता वसूनां सवसादित्यानामम्र्तस्य नाभिः |
पर नु वोचं चिकितुषे जनाय मा गामनागामदितिं वधिष्ट ||
वचोविदं वाचमुदीरयन्तीं विश्वाभिर्धीभिरुपतिष्ठमानाम |
देवीं देवेभ्यः पर्येयुषीं गामा माव्र्क्त मर्त्यो दभ्रचेताः ||

ṛdhaghitthā sa martyaḥ śaśame devatātaye |
yo nūnaṃ mitrāvaruṇāvabhiṣṭaya ācakre havyadātaye ||
varṣiṣṭhakṣatrā urucakṣasā narā rājānā dīrghaśruttamā |
tā bāhutā na daṃsanā ratharyataḥ sākaṃ sūryasya raśmibhiḥ ||
pra yo vāṃ mitrāvaruṇājiro dūto adravat |
ayaḥśīrṣā maderaghuḥ ||
na yaḥ sampṛche na punarhavītave nasaṃvādāya ramate |
tasmān no adya samṛteruruṣyataṃ bāhubhyāṃ na uruṣyatam ||
pra mitrāya prāryamṇe sacathyaṃ ṛtāvaso |
varūthyaṃ varuṇe chandyaṃ vaca stotraṃ rājasu ghāyata ||
te hinvire aruṇaṃ jenyaṃ vasvekaṃ putraṃ tisṝṇām |
tedhāmānyamṛtā martyānāmadabdhā abhi cakṣate ||
ā me vacāṃsyudyatā dyumattamāni kartvā |
ubhā yātaṃ nāsatyā sajoṣasā prati havyāni vītaye ||
rātiṃ yad vāmarakṣasaṃ havāmahe yuvābhyāṃ vājinīvasū |
prācīṃ hotrāṃ pratirantāvitaṃ narā ghṛṇānā jamadaghninā ||
ā no yajñaṃ divispṛśaṃ vāyo yāhi sumanmabhiḥ |
antaḥ pavitra upari śrīṇāno.ayaṃ śukro ayāmi te ||
vetyadhvaryuḥ pathibhī rajiṣṭhaiḥ prati havyāni vītaye |
adhā niyutva ubhayasya naḥ piba śuciṃ somaṃ ghavāśiram ||
baṇ mahānasi sūrya baḷ āditya mahānasi |
mahaste sato mahimā panasyate.addhā deva mahānasi ||
baṭ surya śravasā mahānasi satrā deva mahānasi |
mahnādevānāmasuryaḥ purohito vibhu jyotiradābhyam ||
iyaṃ yā nīcyarkiṇī rūpā rohiṇyā kṛtā |
citreva pratyadarśyāyatyantardaśasu bāhuṣu ||
prajā ha tisro atyāyamīyurnyanyā arkamabhito viviśre |
bṛhad dha tasthau bhuvaneṣvantaḥ pavamāno harita ā viveśa ||
mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānāmamṛtasya nābhiḥ |
pra nu vocaṃ cikituṣe janāya mā ghāmanāghāmaditiṃ vadhiṣṭa ||
vacovidaṃ vācamudīrayantīṃ viśvābhirdhībhirupatiṣṭhamānām |
devīṃ devebhyaḥ paryeyuṣīṃ ghāmā māvṛkta martyo dabhracetāḥ ||


Next: Hymn 102