Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 8 Index  Previous  Next 

Rig Veda Book 8 Hymn 95

आ तवा गिरो रथीरिवास्थुः सुतेषु गिर्वणः |
अभि तवा समनूषतेन्द्र वत्सं न मातरः ||
आ तवा शुक्रा अचुच्यवुः सुतास इन्द्र गिर्वणः |
पिबा तवस्यान्धस इन्द्र विश्वासु ते हितम ||
पिबा सोमं मदाय कमिन्द्र शयेनाभ्र्तं सुतम |
तवं हिशश्वतीनां पती राजा विशामसि ||
शरुधी हवं तिरश्च्या इन्द्र यस्त्वा सपर्यति |
सुवीर्यस्य गोमतो रायस पूर्धि महानसि ||
इन्द्र यस्ते नवायसीं गिरं मन्द्रामजीजनत |
चिकित्विन्मनसं धियं परत्नां रतस्य पिप्युषीम ||
तमु षटवाम यं गिर इन्द्रमुक्थानि वाव्र्धुः |
पुरूण्यस्य पौंस्या सिषासन्तो वनामहे ||
एतो नविन्द्रं सतवाम शुद्धं शुद्धेन साम्ना |
शुद्धैरुक्थैर्वाव्र्ध्वांसं शुद्ध आशीर्वान ममत्तु ||
इन्द्र शुद्धो न आ गहि शुद्धः शुद्धाभिरूतिभिः |
शुद्धो रयिं नि धारय शुद्धो ममद्धि सोम्यः ||
इन्द्र शुद्धो हि नो रयिं शुद्धो रत्नानि दाशुषे |
शुद्धो वर्त्राणि जिघ्नसे शुद्धो वाजं सिषाससि ||

ā tvā ghiro rathīrivāsthuḥ suteṣu ghirvaṇaḥ |
abhi tvā samanūṣatendra vatsaṃ na mātaraḥ ||
ā tvā śukrā acucyavuḥ sutāsa indra ghirvaṇaḥ |
pibā tvasyāndhasa indra viśvāsu te hitam ||
pibā somaṃ madāya kamindra śyenābhṛtaṃ sutam |
tvaṃ hiśaśvatīnāṃ patī rājā viśāmasi ||
śrudhī havaṃ tiraścyā indra yastvā saparyati |
suvīryasya ghomato rāyas pūrdhi mahānasi ||
indra yaste navāyasīṃ ghiraṃ mandrāmajījanat |
cikitvinmanasaṃ dhiyaṃ pratnāṃ ṛtasya pipyuṣīm ||
tamu ṣṭavāma yaṃ ghira indramukthāni vāvṛdhuḥ |
purūṇyasya pauṃsyā siṣāsanto vanāmahe ||
eto nvindraṃ stavāma śuddhaṃ śuddhena sāmnā |
śuddhairukthairvāvṛdhvāṃsaṃ śuddha āśīrvān mamattu ||
indra śuddho na ā ghahi śuddhaḥ śuddhābhirūtibhiḥ |
śuddho rayiṃ ni dhāraya śuddho mamaddhi somyaḥ ||
indra śuddho hi no rayiṃ śuddho ratnāni dāśuṣe |
śuddho vṛtrāṇi jighnase śuddho vājaṃ siṣāsasi ||


Next: Hymn 96