Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 8 Index  Previous  Next 

Rig Veda Book 8 Hymn 94

गौर्धयति मरुतां शरवस्युर्माता मघोनाम |
युक्ता वह्नी रथानाम ||
यस्या देवा उपस्थे वरता विश्वे धारयन्ति |
सूर्यामासाद्र्शे कम ||
तत सु नो विश्वे अर्य आ सदा गर्णन्ति कारवः |
मरुतः सोमपीतये ||
अस्ति सोमो अयं सुतः पिबन्त्यस्य मरुतः |
उत सवराजो अश्विना ||
पिबन्ति मित्रो अर्यमा तना पूतस्य वरुणः |
तरिषधस्थस्य जावतः ||
उतो नवस्य जोषमानिन्द्रः सुतस्य गोमतः |
परातर्होतेव मत्सति ||
कदत्विषन्त सूरयस्तिर आप इव सरिधः |
अर्षन्ति पूतदक्षसः ||
कद वो अद्य महानां देवानामवो वर्णे |
तमना च दस्मवर्चसाम ||
आ ये विश्वा पार्थिवानि पप्रथन रोचना दिवः |
मरुतःसोमपीतये ||
तयान नु पूतदक्षसो दिवो वो मरुतो हुवे |
अस्य सोमस्य पीतये ||
तयान नु ये वि रोदसी तस्तभुर्मरुतो हुवे |
अस्य सोमस्य पीतये ||
तयं नु मारुतं गणं गिरिष्ठां वर्षणं हुवे |
अस्यसोमस्य पीतये ||

ghaurdhayati marutāṃ śravasyurmātā maghonām |
yuktā vahnī rathānām ||
yasyā devā upasthe vratā viśve dhārayanti |
sūryāmāsādṛśe kam ||
tat su no viśve arya ā sadā ghṛṇanti kāravaḥ |
marutaḥ somapītaye ||
asti somo ayaṃ sutaḥ pibantyasya marutaḥ |
uta svarājo aśvinā ||
pibanti mitro aryamā tanā pūtasya varuṇaḥ |
triṣadhasthasya jāvataḥ ||
uto nvasya joṣamānindraḥ sutasya ghomataḥ |
prātarhoteva matsati ||
kadatviṣanta sūrayastira āpa iva sridhaḥ |
arṣanti pūtadakṣasaḥ ||
kad vo adya mahānāṃ devānāmavo vṛṇe |
tmanā ca dasmavarcasām ||
ā ye viśvā pārthivāni paprathan rocanā divaḥ |
marutaḥsomapītaye ||
tyān nu pūtadakṣaso divo vo maruto huve |
asya somasya pītaye ||
tyān nu ye vi rodasī tastabhurmaruto huve |
asya somasya pītaye ||
tyaṃ nu mārutaṃ ghaṇaṃ ghiriṣṭhāṃ vṛṣaṇaṃ huve |
asyasomasya pītaye ||


Next: Hymn 95