Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 8 Index  Previous  Next 

Rig Veda Book 8 Hymn 91

कन्या वारवायती सोममपि सरुताविदत |
अस्तं भरन्त्यब्रवीदिन्द्राय सुनवै तवा शक्राय सुनवै तवा ||
असौ य एषि वीरको गर्हं-गर्हं विचाकशद |
इमं जम्भसुतं पिब धानावन्तं करम्भिणमपूपवन्तमुक्थिनम ||
आ चन तवा चिकित्सामो.अधि चन तवा नेमसि |
शनैरिव शनकैरिवेन्द्रायेन्दो परि सरव ||
कुविच्छकत कुवित करत कुविन नो वस्यसस करत |
कुवित पतिद्विषो यतीरिन्द्रेण संगमामहै ||
इमानि तरीणि विष्टपा तानीन्द्र वि रोहय |
शिरस्ततस्योर्वरामादिदं म उपोदरे ||
असौ च या न उर्वरादिमां तन्वं मम |
अथो ततस्य यच्छिरः सर्वा ता रोमशा कर्धि ||
खे रथस्य खे.अनसः खे युगस्य शतक्रतो |
अपालामिन्द्रत्रिष पूत्व्यक्र्णोः सूर्यत्वचम ||

kanyā vāravāyatī somamapi srutāvidat |
astaṃ bharantyabravīdindrāya sunavai tvā śakrāya sunavai tvā ||
asau ya eṣi vīrako ghṛhaṃ-ghṛhaṃ vicākaśad |
imaṃ jambhasutaṃ piba dhānāvantaṃ karambhiṇamapūpavantamukthinam ||
ā cana tvā cikitsāmo.adhi cana tvā nemasi |
śanairiva śanakairivendrāyendo pari srava ||
kuvicchakat kuvit karat kuvin no vasyasas karat |
kuvit patidviṣo yatīrindreṇa saṃghamāmahai ||
imāni trīṇi viṣṭapā tānīndra vi rohaya |
śirastatasyorvarāmādidaṃ ma upodare ||
asau ca yā na urvarādimāṃ tanvaṃ mama |
atho tatasya yacchiraḥ sarvā tā romaśā kṛdhi ||
khe rathasya khe.anasaḥ khe yughasya śatakrato |
apālāmindratriṣ pūtvyakṛṇoḥ sūryatvacam ||


Next: Hymn 92