Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 8 Index  Previous  Next 

Rig Veda Book 8 Hymn 80

नह्यन्यं बळाकरं मर्डितारं शतक्रतो |
तवं न इन्द्र मर्ळय ||
यो नः शश्वत पुराविथाम्र्ध्रो वाजसातये |
स तवं न इन्द्र मर्ळय ||
किमङग रध्रचोदनः सुन्वानस्यावितेदसि |
कुवित सविन्द्रणः शकः ||
इन्द्र पर णो रथमव पश्चाच्चित सन्तमद्रिवः |
पुरस्तादेनं मे कर्धि ||
हन्तो नु किमाससे परथमं नो रथं कर्धि |
उपमं वाजयु शरवः ||
अवा नो वाजयुं रथं सुकरं ते किमित परि |
अस्मान सुजिग्युषस कर्धि ||
इन्द्र दर्ह्यस्व पूरसि भद्रा त एति निष्क्र्तम |
इयं धीरतवियावती ||
मा सीमवद्य आ भागुर्वी काष्ठा हितं धनम |
अपाव्र्क्ता अरत्नयः ||
तुरीयं नाम यज्ञियं यदा करस्तदुश्मसि |
आदित पतिर्न ओहसे ||
अवीव्र्धद वो अम्र्ता अमन्दीदेकद्यूर्देवा उत याश्च देवीः |
तस्मा उ राधः कर्णुत परषस्तं परातर्मक्षू धियावसुर्जगम्यात ||

nahyanyaṃ baḷākaraṃ marḍitāraṃ śatakrato |
tvaṃ na indra mṛḷaya ||
yo naḥ śaśvat purāvithāmṛdhro vājasātaye |
sa tvaṃ na indra mṛḷaya ||
kimaṅgha radhracodanaḥ sunvānasyāvitedasi |
kuvit svindraṇaḥ śakaḥ ||
indra pra ṇo rathamava paścāccit santamadrivaḥ |
purastādenaṃ me kṛdhi ||
hanto nu kimāsase prathamaṃ no rathaṃ kṛdhi |
upamaṃ vājayu śravaḥ ||
avā no vājayuṃ rathaṃ sukaraṃ te kimit pari |
asmān sujighyuṣas kṛdhi ||
indra dṛhyasva pūrasi bhadrā ta eti niṣkṛtam |
iyaṃ dhīrtviyāvatī ||
mā sīmavadya ā bhāghurvī kāṣṭhā hitaṃ dhanam |
apāvṛktā aratnayaḥ ||
turīyaṃ nāma yajñiyaṃ yadā karastaduśmasi |
ādit patirna ohase ||
avīvṛdhad vo amṛtā amandīdekadyūrdevā uta yāśca devīḥ |
tasmā u rādhaḥ kṛṇuta praṣastaṃ prātarmakṣū dhiyāvasurjaghamyāt ||


Next: Hymn 81