Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 8 Index  Previous  Next 

Rig Veda Book 8 Hymn 60

अग्न आ याह्यग्निभिर्होतारं तवा वर्णीमहे |
आ तवामनक्तु परयता हविष्मती यजिष्ठं बर्हिरासदे ||
अछा हि तवा सहसः सूनो अङगिरः सरुचश्चरन्त्यध्वरे |
ऊर्जो नपातं घर्तकेशमीमहे.अग्निं यज्ञेषु पूर्व्यम ||
अग्ने कविर्वेधा असि होता पावक यक्ष्यः |
मन्द्रो यजिष्ठो अध्वरेष्वीड्यो विप्रेभिः शुक्र मन्मबिः ||
अद्रोघमा वहोशतो यविष्ठ्य देवानजस्र वीतये |
अभि परयांसि सुधिता वसो गहि मन्दस्व धीतिभिर्हितः ||
तवमित सप्रथा अस्यग्ने तरातरतस कविः |
तवां विप्रासः समिधान दीदिव आ विवासन्ति वेधसः ||
शोचा शोचिष्ठ दीदिहि विशे मयो रास्व सतोत्रे महानसि |
देवानां शर्मन मम सन्तु सूरयः शत्रूषाहः सवग्नयः ||
यथा चिद वर्द्धमतसमग्ने संजूर्वसि कषमि |
एवा दहमित्रमहो यो अस्मध्रुग दुर्मन्मा कश्च वेनति ||
मा नो मर्ताय रिपवे रक्षस्विने माघशंसाय रीरधः |
अस्रेधद्भिस्तरणिभिर्यविष्ठ्य शिवेभिः पाहि पायुभिः ||
पाहि नो अग्न एकया पाह्युत दवितीयया |
पाहि गीर्भिस्तिस्र्भिरूर्जां पते पाहि चतस्र्भिर्वसो ||
पाहि विश्वस्माद रक्षसो अराव्णः पर सम वाजेषु नो.अव |
तवामिद धि नेदिष्ठं देवतातय आपिं नक्षामहे वर्धे ||
आ नो अग्ने वयोव्र्धं रयिं पावक शंस्यम |
रास्वा च न उपमाते पुरुस्प्र्हं सुनीती सवयशस्तरम ||
येन वंसाम पर्तनासु शर्धतस्तरन्तो अर्य आदिशः |
स तवं नो वर्ध परयसा शचीवसो जिन्वा धियो वसुविदः ||
शिशानो वर्षभो यथाग्निः शर्ङगे दविध्वत |
तिग्मा अस्य ननवो न परतिध्र्षे सुजम्भः सहसो यहुः ||
नहि ते अग्ने वर्षभ परतिध्र्षे जम्भासो यद वितिष्टसे |
सत्वं नो होतः सुहुतं हविष कर्धि वंस्वा नो वार्या पुरु ||
शेषे वनेषु मात्रोः सं तवा मर्तास इन्धते |
अतन्द्रो हव्या वहसि हविष्क्र्त आदिद देवेषु राजसि ||
सप्त होतारस्तमिदीळते तवाग्ने सुत्यजमह्रयम |
भिनत्स्यद्रिं तपसा वि शोचिषा पराग्ने तिष्ठ जनानति ||
अग्निम-अग्निं वो अध्रिगुं हुवेम वर्क्तबर्हिषः |
अग्निं हितप्रयसः शश्वतीष्वा होतारं चर्षणीनाम ||
केतेन शर्मन सचते सुषामण्यग्ने तुभ्यं चिकित्वना |
इषण्यया नः पुरुरूपमा भर वाजं नेदिष्ठमूतये ||
अग्ने जरितर्विश्पतिस्तेपानो देव रक्षसः |
अप्रोषिवान गर्हपतिर्महानसि दिवस पायुर्दुरोणयुः ||
मा नो रक्ष आ वेशीदाघ्र्णीवसो मा यातुर्यातुमावताम |
परोगव्यूत्यनिरामप कषुधमग्ने सेध रक्षस्विनः ||

aghna ā yāhyaghnibhirhotāraṃ tvā vṛṇīmahe |
ā tvāmanaktu prayatā haviṣmatī yajiṣṭhaṃ barhirāsade ||
achā hi tvā sahasaḥ sūno aṅghiraḥ srucaścarantyadhvare |
ūrjo napātaṃ ghṛtakeśamīmahe.aghniṃ yajñeṣu pūrvyam ||
aghne kavirvedhā asi hotā pāvaka yakṣyaḥ |
mandro yajiṣṭho adhvareṣvīḍyo viprebhiḥ śukra manmabiḥ ||
adroghamā vahośato yaviṣṭhya devānajasra vītaye |
abhi prayāṃsi sudhitā vaso ghahi mandasva dhītibhirhitaḥ ||
tvamit saprathā asyaghne trātartas kaviḥ |
tvāṃ viprāsaḥ samidhāna dīdiva ā vivāsanti vedhasaḥ ||
śocā śociṣṭha dīdihi viśe mayo rāsva stotre mahānasi |
devānāṃ śarman mama santu sūrayaḥ śatrūṣāhaḥ svaghnayaḥ ||
yathā cid vṛddhamatasamaghne saṃjūrvasi kṣami |
evā dahamitramaho yo asmadhrugh durmanmā kaśca venati ||
mā no martāya ripave rakṣasvine māghaśaṃsāya rīradhaḥ |
asredhadbhistaraṇibhiryaviṣṭhya śivebhiḥ pāhi pāyubhiḥ ||
pāhi no aghna ekayā pāhyuta dvitīyayā |
pāhi ghīrbhistisṛbhirūrjāṃ pate pāhi catasṛbhirvaso ||
pāhi viśvasmād rakṣaso arāvṇaḥ pra sma vājeṣu no.ava |
tvāmid dhi nediṣṭhaṃ devatātaya āpiṃ nakṣāmahe vṛdhe ||
ā no aghne vayovṛdhaṃ rayiṃ pāvaka śaṃsyam |
rāsvā ca na upamāte puruspṛhaṃ sunītī svayaśastaram ||
yena vaṃsāma pṛtanāsu śardhatastaranto arya ādiśaḥ |
sa tvaṃ no vardha prayasā śacīvaso jinvā dhiyo vasuvidaḥ ||
śiśāno vṛṣabho yathāghniḥ śṛṅghe davidhvat |
tighmā asya nanavo na pratidhṛṣe sujambhaḥ sahaso yahuḥ ||
nahi te aghne vṛṣabha pratidhṛṣe jambhāso yad vitiṣṭase |
satvaṃ no hotaḥ suhutaṃ haviṣ kṛdhi vaṃsvā no vāryā puru ||
śeṣe vaneṣu mātroḥ saṃ tvā martāsa indhate |
atandro havyā vahasi haviṣkṛta ādid deveṣu rājasi ||
sapta hotārastamidīḷate tvāghne sutyajamahrayam |
bhinatsyadriṃ tapasā vi śociṣā prāghne tiṣṭha janānati ||
aghnim-aghniṃ vo adhrighuṃ huvema vṛktabarhiṣaḥ |
aghniṃ hitaprayasaḥ śaśvatīṣvā hotāraṃ carṣaṇīnām ||
ketena śarman sacate suṣāmaṇyaghne tubhyaṃ cikitvanā |
iṣaṇyayā naḥ pururūpamā bhara vājaṃ nediṣṭhamūtaye ||
aghne jaritarviśpatistepāno deva rakṣasaḥ |
aproṣivān ghṛhapatirmahānasi divas pāyurduroṇayuḥ ||
mā no rakṣa ā veśīdāghṛṇīvaso mā yāturyātumāvatām |
paroghavyūtyanirāmapa kṣudhamaghne sedha rakṣasvinaḥ ||


Next: Hymn 61