Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 8 Index  Previous  Next 

Rig Veda Book 8 Hymn 59

इमानि वां भागधेयानि सिस्रत इन्द्रावरुणा पर महे सुतेषु वाम |
यज्ञे-यज्ञे ह सवना भुरण्यथो यत सुन्वते यजमानाय शिक्षथः ||
निष्षिध्वरीरोषधीराप आस्तामिन्द्रावरुणा महिमानमाशत |
या सिस्रतू रजसः पारे अध्वनो ययोः शत्रुर्नकिरादेव ओहते ||
सत्यं तदिन्द्रावरुणा कर्शस्य वां मध्व ऊर्मिं दुहते सप्त वाणीः |
ताभिर्दाश्वांसमवतं शुभस पती यो वामदब्धो अभि पाति चित्तिभिः ||
घर्तप्रुषः सौम्या जीरदानवः सप्त सवसारः सदन रतस्य |
या ह वामिन्द्रावरुणा घर्तश्चुतस्ताभिर्धत्तं यजमानाय शिक्षतम ||
अवोचाम महते सौभगाय सत्यं तवेषाभ्यां महिमानमिन्द्रियम |
अस्मान सविन्द्रावरुणा घर्तश्चुतस्त्रिभिः साप्तेभिरवतं शुभस पती ||
इन्द्रावरुणा यद रषिभ्यो मनीषां वाचो मतिं शरुतमदत्तमग्रे |
यानि सथानान्यस्र्जन्त धीरा यज्ञं तन्वानास्तपसाभ्यपश्यम ||
इन्द्रावरुणा सौमनसमद्र्प्तं रायस पोषं यजमानेषु धत्तम |
परजां पुष्टिं भूतिमस्मासु धत्तं दीर्घायुत्वाय पर तिरतं न आयुः ||

imāni vāṃ bhāghadheyāni sisrata indrāvaruṇā pra mahe suteṣu vām |
yajñe-yajñe ha savanā bhuraṇyatho yat sunvate yajamānāya śikṣathaḥ ||
niṣṣidhvarīroṣadhīrāpa āstāmindrāvaruṇā mahimānamāśata |
yā sisratū rajasaḥ pāre adhvano yayoḥ śatrurnakirādeva ohate ||
satyaṃ tadindrāvaruṇā kṛśasya vāṃ madhva ūrmiṃ duhate sapta vāṇīḥ |
tābhirdāśvāṃsamavataṃ śubhas patī yo vāmadabdho abhi pāti cittibhiḥ ||
ghṛtapruṣaḥ saumyā jīradānavaḥ sapta svasāraḥ sadana ṛtasya |
yā ha vāmindrāvaruṇā ghṛtaścutastābhirdhattaṃ yajamānāya śikṣatam ||
avocāma mahate saubhaghāya satyaṃ tveṣābhyāṃ mahimānamindriyam |
asmān svindrāvaruṇā ghṛtaścutastribhiḥ sāptebhiravataṃ śubhas patī ||
indrāvaruṇā yad ṛṣibhyo manīṣāṃ vāco matiṃ śrutamadattamaghre |
yāni sthānānyasṛjanta dhīrā yajñaṃ tanvānāstapasābhyapaśyam ||
indrāvaruṇā saumanasamadṛptaṃ rāyas poṣaṃ yajamāneṣu dhattam |
prajāṃ puṣṭiṃ bhūtimasmāsu dhattaṃ dīrghāyutvāya pra tirataṃ na āyuḥ ||


Next: Hymn 60