Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 8 Index  Previous  Next 

Rig Veda Book 8 Hymn 33

वयं घ तवा सुतावन्त आपो न वर्क्तबर्हिषः |
पवित्रस्यप्रस्रवणेषु वर्त्रहन परि सतोतार आसते ||
सवरन्ति तवा सुते नरो वसो निरेक उक्थिनः |
कदा सुतं तर्षाण ओक आ गम इन्द्र सवब्दीव वंसगः ||
कण्वेभिर्ध्र्ष्णवा धर्षद वाजं दर्षि सहस्रिणम |
पिशङगरूपं मघवन विचर्षणे मक्षू गोमन्तमीमहे ||
पाहि गायान्धसो मद इन्द्राय मेध्यातिथे |
यः सम्मिश्लोहर्योर्यः सुते सचा वज्री रथो हिरण्ययः ||
यः सुषव्यः सुदक्षिण इनो यः सुक्रतुर्ग्र्णे |
य आकरः सहस्रा यः शतामघ इन्द्रो यः पूर्भिदारितः ||
यो धर्षितो यो.अव्र्तो यो अस्ति शमश्रुषु शरितः |
विभूतद्युम्नश्च्यवनः पुरुष्टुतः करत्वा गौरिव शाकिनः ||
क ईं वेद सुते सचा पिबन्तं कद वयो दधे |
अयं यःपुरो विभिनत्त्योजसा मन्दानः शिप्र्यन्धसः ||
दाना मर्गो न वारणः पुरुत्रा चरथं दधे |
नकिष टवा नि यमदा सुते गमो महांश्चरस्योजसा ||
य उग्रः सन्ननिष्ट्र्त सथिरो रणाय संस्क्र्तः |
यदि सतोतुर्मघवा शर्णवद धवं नेन्द्रो योषत्या गमत ||
सत्यमित्था वर्षेदसि वर्षजूतिर्नो.अव्र्तः |
वर्षा हयुग्र शर्ण्विषे परावति वर्षो अर्वावति शरुतः ||
वर्षणस्ते अभीशवो वर्षा कशा हिरण्ययी |
वर्षा रथो मघवन वर्षणा हरी वर्षा तवं सतक्रतो ||
वर्षा सोता सुनोतु ते वर्षन्न्र्जीपिन्ना भर |
वर्षा दधन्वे वर्षणं नदीष्वा तुभ्यं सथातर्हरीणाम ||
एन्द्र याहि पीतये मधु शविष्ठ सोम्यम |
नायमछा मघवा शर्णवद गिरो बरह्मोक्था च सुक्रतुः ||
वहन्तु तवा रथेष्ठामा हरयो रथयुजः |
तिरश्चिदर्यं सवनानि वर्त्रहन्नन्येषां या शतक्रतो ||
अस्माकमद्यान्तमं सतोमं धिष्व महामह |
अस्माकं ते सवना सन्तु शन्तमा मदाय दयुक्ष सोमपाः ||
नहि षस्तव नो मम शास्त्रे अन्यस्य रण्यति |
यो अस्मान्वीर आनयत ||
इन्द्रश्चिद घा तदब्रवीत सत्रिया अशास्यं मनः |
उतो अह करतुं रघुम ||
सप्ती चिद घा मदच्युता मिथुना वहतो रथम |
एवेद धूर्व्र्ष्ण उत्तरा ||
अधः पश्यस्व मोपरि सन्तरां पादकौ हर |
मा ते कषप्लकौ दर्शन सत्री हि बरह्मा बभूविथ ||

vayaṃ gha tvā sutāvanta āpo na vṛktabarhiṣaḥ |
pavitrasyaprasravaṇeṣu vṛtrahan pari stotāra āsate ||
svaranti tvā sute naro vaso nireka ukthinaḥ |
kadā sutaṃ tṛṣāṇa oka ā ghama indra svabdīva vaṃsaghaḥ ||
kaṇvebhirdhṛṣṇavā dhṛṣad vājaṃ darṣi sahasriṇam |
piśaṅgharūpaṃ maghavan vicarṣaṇe makṣū ghomantamīmahe ||
pāhi ghāyāndhaso mada indrāya medhyātithe |
yaḥ sammiśloharyoryaḥ sute sacā vajrī ratho hiraṇyayaḥ ||
yaḥ suṣavyaḥ sudakṣiṇa ino yaḥ sukraturghṛṇe |
ya ākaraḥ sahasrā yaḥ śatāmagha indro yaḥ pūrbhidāritaḥ ||
yo dhṛṣito yo.avṛto yo asti śmaśruṣu śritaḥ |
vibhūtadyumnaścyavanaḥ puruṣṭutaḥ kratvā ghauriva śākinaḥ ||
ka īṃ veda sute sacā pibantaṃ kad vayo dadhe |
ayaṃ yaḥpuro vibhinattyojasā mandānaḥ śipryandhasaḥ ||
dānā mṛgho na vāraṇaḥ purutrā carathaṃ dadhe |
nakiṣ ṭvā ni yamadā sute ghamo mahāṃścarasyojasā ||
ya ughraḥ sannaniṣṭṛta sthiro raṇāya saṃskṛtaḥ |
yadi stoturmaghavā śṛṇavad dhavaṃ nendro yoṣatyā ghamat ||
satyamitthā vṛṣedasi vṛṣajūtirno.avṛtaḥ |
vṛṣā hyughra śṛṇviṣe parāvati vṛṣo arvāvati śrutaḥ ||
vṛṣaṇaste abhīśavo vṛṣā kaśā hiraṇyayī |
vṛṣā ratho maghavan vṛṣaṇā harī vṛṣā tvaṃ satakrato ||
vṛṣā sotā sunotu te vṛṣannṛjīpinnā bhara |
vṛṣā dadhanve vṛṣaṇaṃ nadīṣvā tubhyaṃ sthātarharīṇām ||
endra yāhi pītaye madhu śaviṣṭha somyam |
nāyamachā maghavā śṛṇavad ghiro brahmokthā ca sukratuḥ ||
vahantu tvā ratheṣṭhāmā harayo rathayujaḥ |
tiraścidaryaṃ savanāni vṛtrahannanyeṣāṃ yā śatakrato ||
asmākamadyāntamaṃ stomaṃ dhiṣva mahāmaha |
asmākaṃ te savanā santu śantamā madāya dyukṣa somapāḥ ||
nahi ṣastava no mama śāstre anyasya raṇyati |
yo asmānvīra ānayat ||
indraścid ghā tadabravīt striyā aśāsyaṃ manaḥ |
uto aha kratuṃ raghum ||
saptī cid ghā madacyutā mithunā vahato ratham |
eved dhūrvṛṣṇa uttarā ||
adhaḥ paśyasva mopari santarāṃ pādakau hara |
mā te kaṣaplakau dṛśan strī hi brahmā babhūvitha ||


Next: Hymn 34