Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 8 Index  Previous  Next 

Rig Veda Book 8 Hymn 29

बभ्रुरेको विषुणः सूनरो युवाञ्ज्यङकते हिरण्ययम ||
योनिमेक आ ससाद दयोतनो.अन्तर्देवेषु मेधिरः ||
वाशीमेको बिभर्ति हस्त आयसीमन्तर्देवेषु निध्रुविः ||
वज्रमेको बिभर्ति हस्त आहितं तेन वर्त्राणि जिघ्नते ||
तिग्ममेको बिभर्ति हस्त आयुधं शुचिरुग्रो जलाषभेषजः ||
पथ एकः पीपाय तस्करो यथा एष वेद निधीनाम ||
तरीण्येक उरुगायो वि चक्रमे यत्र देवासो मदन्ति ||
विभिर्द्वा चरत एकया सह पर परवासेव वसतः ||
सदो दवा चक्राते उपमा दिवि सम्राजा सर्पिरासुती ||
अर्चन्त एके महि साम मन्वत तेन सूर्यमरोचयन ||

babhrureko viṣuṇaḥ sūnaro yuvāñjyaṅkte hiraṇyayam ||
yonimeka ā sasāda dyotano.antardeveṣu medhiraḥ ||
vāśīmeko bibharti hasta āyasīmantardeveṣu nidhruviḥ ||
vajrameko bibharti hasta āhitaṃ tena vṛtrāṇi jighnate ||
tighmameko bibharti hasta āyudhaṃ śucirughro jalāṣabheṣajaḥ ||
patha ekaḥ pīpāya taskaro yathā eṣa veda nidhīnām ||
trīṇyeka urughāyo vi cakrame yatra devāso madanti ||
vibhirdvā carata ekayā saha pra pravāseva vasataḥ ||
sado dvā cakrāte upamā divi samrājā sarpirāsutī ||
arcanta eke mahi sāma manvata tena sūryamarocayan ||


Next: Hymn 30