Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 8 Index  Previous  Next 

Rig Veda Book 8 Hymn 21

वयमु तवामपूर्व्य सथूरं न कच्चिद भरन्तो.अवस्यवः |
वाजे चित्रं हवामहे ||
उप तवा कर्मन्नूतये स नो युवोग्रश्चक्राम यो धर्षत |
तवामिद धयवितारं वव्र्महे सखाय इन्द्र सानसिम ||
आ याहीम इन्दवो.अश्वपते गोपत उर्वरापते |
सोमं सोमपते पिब ||
वयं हि तवा बन्धुमन्तमबन्धवो विप्रास इन्द्र येमिम |
या ते धामानि वर्षभ तेभिरा गहि विश्वेभिः सोमपीतये ||
सीदन्तस्ते वयो यथा गोश्रीते मधौ मदिरे विवक्षणे |
अभि तवामिन्द्र नोनुमः ||
अछा च तवैना नमसा वदामसि किं मुहुश्चिद वि दीधयः |
सन्ति कामासो हरिवो ददिष टवं समो वयं सन्ति नो धियः ||
नूत्ना इदिन्द्र ते वयमूती अभूम नहि नू ते अद्रिवः |
विद्मा पुरा परीणसः ||
विद्मा सखित्वमुत शूर भोज्यमा ते ता वज्रिन्नीमहे |
उतो समस्मिन्ना शिशीहि नो वसो वाजे सुशिप्र गोमति ||
यो न इदम-इदं पुरा पर वस्य आनिनाय तमु व सतुषे |
सखाय इन्द्रमूतये ||
हर्यश्वं सत्पतिं चर्षणीसहं स हि षमा यो अमन्दत |
आ तु नः स वयति गव्यमश्व्यं सतोत्र्भ्यो मघवा शतम ||
तवया ह सविद युजा वयं परति शवसन्तं वर्षभ बरुवीमहि |
संस्थे जनस्य गोमतः ||
जयेम कारे पुरुहूत कारिणो.अभि तिष्ठेम दूढ्यः |
नर्भिर्व्र्त्रं हन्याम शूशुयाम चावेरिन्द्र पर णो धियः ||
अभ्रात्र्व्यो अना तवमनापिरिन्द्र जनुषा सनादसि |
युधेदापित्वमिछसे ||
नकी रेवन्तं सख्याय विन्दसे पीयन्ति ते सुराश्वः |
यदा कर्णोषि नदनुं समूहस्यादित पितेव हूयसे ||
मा ते अमाजुरो यथा मूरास इन्द्र सख्ये तवावतः |
नि षदाम सचा सुते ||
मा ते गोदत्र निरराम राधस इन्द्र मा ते गर्हामहि |
दर्ळ्हा चिदर्यः पर मर्शाभ्या भर न ते दामान आदभे ||
इन्द्रो वा घेदियन मघं सरस्वती वा सुभगा ददिर्वसु |
तवं वा चित्र दाशुषे ||
चित्र इद राजा राजका इदन्यके यके सरस्वतीमनु |
पर्जन्य इव ततनद धि वर्ष्ट्या सहस्रमयुता ददत ||

vayamu tvāmapūrvya sthūraṃ na kaccid bharanto.avasyavaḥ |
vāje citraṃ havāmahe ||
upa tvā karmannūtaye sa no yuvoghraścakrāma yo dhṛṣat |
tvāmid dhyavitāraṃ vavṛmahe sakhāya indra sānasim ||
ā yāhīma indavo.aśvapate ghopata urvarāpate |
somaṃ somapate piba ||
vayaṃ hi tvā bandhumantamabandhavo viprāsa indra yemima |
yā te dhāmāni vṛṣabha tebhirā ghahi viśvebhiḥ somapītaye ||
sīdantaste vayo yathā ghośrīte madhau madire vivakṣaṇe |
abhi tvāmindra nonumaḥ ||
achā ca tvainā namasā vadāmasi kiṃ muhuścid vi dīdhayaḥ |
santi kāmāso harivo dadiṣ ṭvaṃ smo vayaṃ santi no dhiyaḥ ||
nūtnā idindra te vayamūtī abhūma nahi nū te adrivaḥ |
vidmā purā parīṇasaḥ ||
vidmā sakhitvamuta śūra bhojyamā te tā vajrinnīmahe |
uto samasminnā śiśīhi no vaso vāje suśipra ghomati ||
yo na idam-idaṃ purā pra vasya ānināya tamu va stuṣe |
sakhāya indramūtaye ||
haryaśvaṃ satpatiṃ carṣaṇīsahaṃ sa hi ṣmā yo amandata |
ā tu naḥ sa vayati ghavyamaśvyaṃ stotṛbhyo maghavā śatam ||
tvayā ha svid yujā vayaṃ prati śvasantaṃ vṛṣabha bruvīmahi |
saṃsthe janasya ghomataḥ ||
jayema kāre puruhūta kāriṇo.abhi tiṣṭhema dūḍhyaḥ |
nṛbhirvṛtraṃ hanyāma śūśuyāma cāverindra pra ṇo dhiyaḥ ||
abhrātṛvyo anā tvamanāpirindra januṣā sanādasi |
yudhedāpitvamichase ||
nakī revantaṃ sakhyāya vindase pīyanti te surāśvaḥ |
yadā kṛṇoṣi nadanuṃ samūhasyādit piteva hūyase ||
mā te amājuro yathā mūrāsa indra sakhye tvāvataḥ |
ni ṣadāma sacā sute ||
mā te ghodatra nirarāma rādhasa indra mā te ghṛhāmahi |
dṛḷhā cidaryaḥ pra mṛśābhyā bhara na te dāmāna ādabhe ||
indro vā ghediyan maghaṃ sarasvatī vā subhaghā dadirvasu |
tvaṃ vā citra dāśuṣe ||
citra id rājā rājakā idanyake yake sarasvatīmanu |
parjanya iva tatanad dhi vṛṣṭyā sahasramayutā dadat ||


Next: Hymn 22