Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 8 Index  Previous  Next 

Rig Veda Book 8 Hymn 16

पर सम्राजं चर्षणीनामिन्द्रं सतोता नव्यं गीर्भिः |
नरं नर्षाहं मंहिष्ठम ||
यस्मिन्नुक्थानि रण्यन्ति विश्वानि च शरवस्या |
अपामवोन समुद्रे ||
तं सुष्टुत्या विवासे जयेष्ठराजं भरे कर्त्नुम |
महो वाजिनं सनिभ्यः ||
यस्यानूना गभीरा मदा उरवस्तरुत्राः |
हर्षुमन्तःशूरसातौ ||
तमिद धनेषु हितेष्वधिवाकाय हवन्ते |
येषामिन्द्रस्ते जयन्ति ||
तमिच्च्यौत्नैरार्यन्ति तं कर्तेभिश्चर्षणयः |
एषैन्द्रो वरिवस्क्र्त ||
इन्द्रो बरह्मेन्द्र रषिरिन्द्रः पुरू पुरुहूतः |
महान महीभिः शचीभिः ||
स सतोम्यः स हव्यः सत्यः सत्वा तुविकूर्मिः |
एकश्चित्सन्नभिभूतिः ||
तमर्केभिस्तं सामभिस्तं गायत्रैश्चर्षणयः |
इन्द्रं वर्धन्ति कषितयः ||
परणेतारं वस्यो अछा कर्तारं जयोतिः समत्सु |
सासह्वांसं युधामित्रान ||
स नः पप्रिः पारयाति सवस्ति नावा पुरुहूतः |
इन्द्रो विश्वा अति दविषः ||
स तवं न इन्द्र वाजेभिर्दशस्या च गातुया च |
अछा चनः सुम्नं नेषि ||

pra samrājaṃ carṣaṇīnāmindraṃ stotā navyaṃ ghīrbhiḥ |
naraṃ nṛṣāhaṃ maṃhiṣṭham ||
yasminnukthāni raṇyanti viśvāni ca śravasyā |
apāmavona samudre ||
taṃ suṣṭutyā vivāse jyeṣṭharājaṃ bhare kṛtnum |
maho vājinaṃ sanibhyaḥ ||
yasyānūnā ghabhīrā madā uravastarutrāḥ |
harṣumantaḥśūrasātau ||
tamid dhaneṣu hiteṣvadhivākāya havante |
yeṣāmindraste jayanti ||
tamiccyautnairāryanti taṃ kṛtebhiścarṣaṇayaḥ |
eṣaindro varivaskṛt ||
indro brahmendra ṛṣirindraḥ purū puruhūtaḥ |
mahān mahībhiḥ śacībhiḥ ||
sa stomyaḥ sa havyaḥ satyaḥ satvā tuvikūrmiḥ |
ekaścitsannabhibhūtiḥ ||
tamarkebhistaṃ sāmabhistaṃ ghāyatraiścarṣaṇayaḥ |
indraṃ vardhanti kṣitayaḥ ||
praṇetāraṃ vasyo achā kartāraṃ jyotiḥ samatsu |
sāsahvāṃsaṃ yudhāmitrān ||
sa naḥ papriḥ pārayāti svasti nāvā puruhūtaḥ |
indro viśvā ati dviṣaḥ ||
sa tvaṃ na indra vājebhirdaśasyā ca ghātuyā ca |
achā canaḥ sumnaṃ neṣi ||


Next: Hymn 17