Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 8 Index  Previous  Next 

Rig Veda Book 8 Hymn 11

तवमग्ने वरतपा असि देव आ मर्त्येष्वा |
तवं यज्ञेष्वीड्यः ||
तवमसि परशस्यो विदथेषु सहन्त्य |
अग्ने रथीरध्वराणाम ||
स तवमस्मदप दविषो युयोधि जातवेदः |
अदेवीरग्ने अरातीः ||
अन्ति चित सन्तमह यज्ञं मर्तस्य रिपोः |
नोप वेषि जातवेदः ||
मर्ता अमर्त्यस्य ते भूरि नाम मनामहे |
विप्रासो जातवेदसः ||
विप्रं विप्रासो.अवसे देवं मर्तास ऊतये |
अग्निं गीर्भिर्हवामहे ||
आ ते वत्सो मनो यमत परमाच्चित सधस्थात |
अग्ने तवां कामया गिरा ||
पुरुत्रा हि सद्रंं असि विशो विश्वा अनु परभुः |
समत्सुत्वा हवामहे ||
समत्स्वग्निमवसे वाजयन्तो हवामहे |
वाजेषु चित्रराधसम ||
परत्नो हि कमीड्यो अध्वरेषु सनाच्च होता नव्यश्च सत्सि |
सवां चाग्ने तन्वं पिप्रयस्वास्मभ्यं च सौभगमा यजस्व ||

tvamaghne vratapā asi deva ā martyeṣvā |
tvaṃ yajñeṣvīḍyaḥ ||
tvamasi praśasyo vidatheṣu sahantya |
aghne rathīradhvarāṇām ||
sa tvamasmadapa dviṣo yuyodhi jātavedaḥ |
adevīraghne arātīḥ ||
anti cit santamaha yajñaṃ martasya ripoḥ |
nopa veṣi jātavedaḥ ||
martā amartyasya te bhūri nāma manāmahe |
viprāso jātavedasaḥ ||
vipraṃ viprāso.avase devaṃ martāsa ūtaye |
aghniṃ ghīrbhirhavāmahe ||
ā te vatso mano yamat paramāccit sadhasthāt |
aghne tvāṃ kāmayā ghirā ||
purutrā hi sadṛṃṃ asi viśo viśvā anu prabhuḥ |
samatsutvā havāmahe ||
samatsvaghnimavase vājayanto havāmahe |
vājeṣu citrarādhasam ||
pratno hi kamīḍyo adhvareṣu sanācca hotā navyaśca satsi |
svāṃ cāghne tanvaṃ piprayasvāsmabhyaṃ ca saubhaghamā yajasva ||


Next: Hymn 12