Sacred Texts  Hinduism  Index  Rig Veda Book 7 Index  Previous  Next 

Rig Veda Book 7 Hymn 104

इन्द्रासोमा तपतं रक्ष उब्जतं नयर्पयतं वर्षणा तमोव्र्धः |
परा सर्णीतमचितो नयोषतं हतं नुदेथां नि शिशीतमत्रिणः ||
इन्द्रासोमा समघशंसमभ्यघं तपुर्ययस्तु चरुरग्निवानिव |
बरह्मद्विषे करव्यादे घोरचक्षसे दवेषो धत्तमनवायं किमीदिने ||
इन्द्रासोमा दुष्क्र्तो वव्रे अन्तरनारम्भणे तमसि पर विध्यतम |
यथा नातः पुनरेकश्चनोदयत तद वामस्तु सहसे मन्युमच्छवः ||
इन्द्रासोमा वर्तयतं दिवो वधं सं पर्थिव्या अघशंसाय तर्हणम |
उत तक्षतं सवर्यं पर्वतेभ्यो येन रक्षो वाव्र्धानं निजूर्वथः ||
इन्द्रासोमा वर्तयतं दिवस पर्यग्नितप्तेभिर्युवमश्महन्मभिः |
तपुर्वधेभिरजरेभिरत्रिणो नि पर्शाने विध्यतं यन्तु निस्वरम ||
इन्द्रासोमा परि वां भूतु विश्वत इयं मतिः कक्ष्याश्वेववाजिना |
यां वां होत्रां परिहिनोमि मेधयेमा बरह्माणि नर्पतीव जिन्वतम ||
परति समरेथां तुजयद्भिरेवैर्हतं दरुहो रक्षसो भङगुरावतः |
इन्द्रासोमा दुष्क्र्ते मा सुगं भूद यो नः कदाचिदभिदासति दरुहा ||
यो मा पाकेन मनसा चरन्तमभिचष्टे अन्र्तेभिर्वचोभिः |
आप इव काशिना संग्र्भीता असन्नस्त्वासत इन्द्र वक्ता ||
ये पाकशंसं विहरन्त एवैर्ये वा भद्रं दूषयन्ति सवधाभिः |
अहये वा तान परददातु सोम आ वा दधातु निरतेरुपस्थे ||
यो नो रसं दिप्सति पित्वो अग्ने यो अश्वानां यो गवां यस्तनूनाम |
रिपु सतेन सतेयक्र्द दभ्रमेतु नि ष हीयतान्तन्वा तना च ||
परः सो अस्तु तन्वा तना च तिस्रः पर्थिवीरधो अस्तु विश्वाः |
परति शुष्यतु यशो अस्य देवा यो नो दिवा दिप्सति यश्च नक्तम ||
सुविज्ञानं चिकितुषे जनाय सच्चासच्च वचसी पस्प्र्धाते |
तयोर्यत सत्यं यतरद रजीयस्तदित सोमो.अवति हन्त्यासत ||
ना वा उ सोमो वर्जिनं हिनोति न कषत्रियं मिथुया धारयन्तम |
हन्ति रक्षो हन्त्यासद वदन्तमुभाविन्द्रस्य परसितौ शयाते ||
यदि वाहमन्र्तदेव आस मोघं वा देवानप्यूहे अग्ने |
किमस्मभ्यं जातवेदो हर्णीषे दरोघवाचस्ते निरथं सचन्ताम ||
अद्या मुरीय यदि यातुधानो अस्मि यदि वायुस्ततप पूरुषस्य |
अधा स वीरैर्दशभिर्वि यूया यो मा मोघं यातुधानेत्याह ||
यो मायातुं यातुधानेत्याह यो वा रक्षाः शुचिरस्मीत्याह |
इन्द्रस्तं हन्तु महता वधेन विश्वस्य जन्तोरधमस पदीष्ट ||
पर या जिगाति खर्गलेव नक्तमप दरुहा तन्वं गूहमाना |
वव्राननन्तानव सा पदीष्ट गरावाणो घनन्तु रक्षस उपब्दैः ||
वि तिष्ठध्वं मरुतो विक्ष्विछत गर्भायत रक्षसः सं पिनष्टन |
वयो ये भूत्वी पतयन्ति नक्तभिर्ये वा रिपो दधिरे देवे अध्वरे ||
पर वर्तय दिवो अश्मानमिन्द्र सोमशितं मघवन सं शिशाधि |
पराक्तादपाक्तादधरादुदक्तादभि जहि रक्षसःपर्वतेन ||
एत उ तये पतयन्ति शवयातव इन्द्रं दिप्सन्ति दिप्सवो.अदाभ्यम |
शिशीते शक्रः पिशुनेभ्यो वधं नूनं सर्जदशनिं यातुमद्भ्यः ||
इन्द्रो यातूनामभवत पराशरो हविर्मथीनामभ्याविवासताम |
अभीदु शक्रः परशुर्यथा वनं पात्रेव भिन्दन सत एति रक्षसः ||
उलूकयातुं शुशुलूकयातुं जहि शवयातुमुत कोकयातुम |
सुपर्णयातुमुत गर्ध्रयातुं दर्षदेव पर मर्ण रक्ष इन्द्र ||
मा नो रक्षो अभि नड यातुमावतामपोछतु मिथुना या किमीदिना |
पर्थिवी नः पार्थिवात पात्वंहसो.अन्तरिक्षं दिव्यात पात्वस्मान ||
इन्द्र जहि पुमांसं यातुधानमुत सत्रियं मायया शाशदानाम |
विग्रीवासो मूरदेवा रदन्तु मा ते दर्शं सूर्यमुच्चरन्तम ||
परति चक्ष्व वि चक्ष्वेन्द्रश्च सोम जाग्र्तम |
रक्षोभ्यो वधमस्यतमशनिं यातुमद्भ्यः ||

indrāsomā tapataṃ rakṣa ubjataṃ nyarpayataṃ vṛṣaṇā tamovṛdhaḥ |
parā sṛṇītamacito nyoṣataṃ hataṃ nudethāṃ ni śiśītamatriṇaḥ ||
indrāsomā samaghaśaṃsamabhyaghaṃ tapuryayastu caruraghnivāniva |
brahmadviṣe kravyāde ghoracakṣase dveṣo dhattamanavāyaṃ kimīdine ||
indrāsomā duṣkṛto vavre antaranārambhaṇe tamasi pra vidhyatam |
yathā nātaḥ punarekaścanodayat tad vāmastu sahase manyumacchavaḥ ||
indrāsomā vartayataṃ divo vadhaṃ saṃ pṛthivyā aghaśaṃsāya tarhaṇam |
ut takṣataṃ svaryaṃ parvatebhyo yena rakṣo vāvṛdhānaṃ nijūrvathaḥ ||
indrāsomā vartayataṃ divas paryaghnitaptebhiryuvamaśmahanmabhiḥ |
tapurvadhebhirajarebhiratriṇo ni parśāne vidhyataṃ yantu nisvaram ||
indrāsomā pari vāṃ bhūtu viśvata iyaṃ matiḥ kakṣyāśvevavājinā |
yāṃ vāṃ hotrāṃ parihinomi medhayemā brahmāṇi nṛpatīva jinvatam ||
prati smarethāṃ tujayadbhirevairhataṃ druho rakṣaso bhaṅghurāvataḥ |
indrāsomā duṣkṛte mā sughaṃ bhūd yo naḥ kadācidabhidāsati druhā ||
yo mā pākena manasā carantamabhicaṣṭe anṛtebhirvacobhiḥ |
āpa iva kāśinā saṃghṛbhītā asannastvāsata indra vaktā ||
ye pākaśaṃsaṃ viharanta evairye vā bhadraṃ dūṣayanti svadhābhiḥ |
ahaye vā tān pradadātu soma ā vā dadhātu nirterupasthe ||
yo no rasaṃ dipsati pitvo aghne yo aśvānāṃ yo ghavāṃ yastanūnām |
ripu stena steyakṛd dabhrametu ni ṣa hīyatāntanvā tanā ca ||
paraḥ so astu tanvā tanā ca tisraḥ pṛthivīradho astu viśvāḥ |
prati śuṣyatu yaśo asya devā yo no divā dipsati yaśca naktam ||
suvijñānaṃ cikituṣe janāya saccāsacca vacasī paspṛdhāte |
tayoryat satyaṃ yatarad ṛjīyastadit somo.avati hantyāsat ||
nā vā u somo vṛjinaṃ hinoti na kṣatriyaṃ mithuyā dhārayantam |
hanti rakṣo hantyāsad vadantamubhāvindrasya prasitau śayāte ||
yadi vāhamanṛtadeva āsa moghaṃ vā devānapyūhe aghne |
kimasmabhyaṃ jātavedo hṛṇīṣe droghavācaste nirthaṃ sacantām ||
adyā murīya yadi yātudhāno asmi yadi vāyustatapa pūruṣasya |
adhā sa vīrairdaśabhirvi yūyā yo mā moghaṃ yātudhānetyāha ||
yo māyātuṃ yātudhānetyāha yo vā rakṣāḥ śucirasmītyāha |
indrastaṃ hantu mahatā vadhena viśvasya jantoradhamas padīṣṭa ||
pra yā jighāti kharghaleva naktamapa druhā tanvaṃ ghūhamānā |
vavrānanantānava sā padīṣṭa ghrāvāṇo ghnantu rakṣasa upabdaiḥ ||
vi tiṣṭhadhvaṃ maruto vikṣvichata ghṛbhāyata rakṣasaḥ saṃ pinaṣṭana |
vayo ye bhūtvī patayanti naktabhirye vā ripo dadhire deve adhvare ||
pra vartaya divo aśmānamindra somaśitaṃ maghavan saṃ śiśādhi |
prāktādapāktādadharādudaktādabhi jahi rakṣasaḥparvatena ||
eta u tye patayanti śvayātava indraṃ dipsanti dipsavo.adābhyam |
śiśīte śakraḥ piśunebhyo vadhaṃ nūnaṃ sṛjadaśaniṃ yātumadbhyaḥ ||
indro yātūnāmabhavat parāśaro havirmathīnāmabhyāvivāsatām |
abhīdu śakraḥ paraśuryathā vanaṃ pātreva bhindan sata eti rakṣasaḥ ||
ulūkayātuṃ śuśulūkayātuṃ jahi śvayātumuta kokayātum |
suparṇayātumuta ghṛdhrayātuṃ dṛṣadeva pra mṛṇa rakṣa indra ||
mā no rakṣo abhi naḍ yātumāvatāmapochatu mithunā yā kimīdinā |
pṛthivī naḥ pārthivāt pātvaṃhaso.antarikṣaṃ divyāt pātvasmān ||
indra jahi pumāṃsaṃ yātudhānamuta striyaṃ māyayā śāśadānām |
vighrīvāso mūradevā ṛdantu mā te dṛśaṃ sūryamuccarantam ||
prati cakṣva vi cakṣvendraśca soma jāghṛtam |
rakṣobhyo vadhamasyatamaśaniṃ yātumadbhyaḥ ||


Next: Hymn 1