Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 7 Index  Previous  Next 

Rig Veda Book 7 Hymn 94

इयं वामस्य मन्मन इन्द्राग्नी पूर्व्यस्तुतिः |
अभ्राद वर्ष्टिरिवाजनि ||
शर्णुतं जरितुर्हवमिन्द्राग्नी वनतं गिरः |
ईशानापिप्यतं धियः ||
मा पापत्वाय नो नरेन्द्राग्नी माभिशस्तये |
मा नो रीरधतं निदे ||
इन्द्रे अग्ना नमो बर्हत सुव्र्क्तिमेरयामहे |
धिया धेना अवस्यवः ||
ता हि शश्वन्त ईळत इत्था विप्रास ऊतये |
सबाधो वाजसातये ||
ता वां गीर्भिर्विपन्यवः परयस्वन्तो हवामहे |
मेधसाता सनिष्यवः ||
इन्द्राग्नी अवसा गतमस्मभ्यं चर्षणीसहा |
मा नो दुःशंस ईशत ||
मा कस्य नो अररुषो धूर्तिः परणं मर्त्यस्य |
इन्द्राग्नीशर्म यछतम ||
गोमद धिरण्यवद वसु यद वामश्वावदीमहे |
इन्द्राग्नीतद वनेमहि ||
यत सोम आ सुते नर इन्द्राग्नी अजोहवुः |
सप्तीवन्ता सपर्यवः ||
उक्थेभिर्व्र्त्रहन्तमा या मन्दाना चिदा गिरा |
आङगूषैराविवासतः ||
ताविद दुःशंसं मर्त्यं दुर्विद्वांसं रक्षस्विनम |
आभोगं हन्मना हतमुदधिं हन्मना हतम ||

iyaṃ vāmasya manmana indrāghnī pūrvyastutiḥ |
abhrād vṛṣṭirivājani ||
śṛṇutaṃ jariturhavamindrāghnī vanataṃ ghiraḥ |
īśānāpipyataṃ dhiyaḥ ||
mā pāpatvāya no narendrāghnī mābhiśastaye |
mā no rīradhataṃ nide ||
indre aghnā namo bṛhat suvṛktimerayāmahe |
dhiyā dhenā avasyavaḥ ||
tā hi śaśvanta īḷata itthā viprāsa ūtaye |
sabādho vājasātaye ||
tā vāṃ ghīrbhirvipanyavaḥ prayasvanto havāmahe |
medhasātā saniṣyavaḥ ||
indrāghnī avasā ghatamasmabhyaṃ carṣaṇīsahā |
mā no duḥśaṃsa īśata ||
mā kasya no araruṣo dhūrtiḥ praṇaṃ martyasya |
indrāghnīśarma yachatam ||
ghomad dhiraṇyavad vasu yad vāmaśvāvadīmahe |
indrāghnītad vanemahi ||
yat soma ā sute nara indrāghnī ajohavuḥ |
saptīvantā saparyavaḥ ||
ukthebhirvṛtrahantamā yā mandānā cidā ghirā |
āṅghūṣairāvivāsataḥ ||
tāvid duḥśaṃsaṃ martyaṃ durvidvāṃsaṃ rakṣasvinam |
ābhoghaṃ hanmanā hatamudadhiṃ hanmanā hatam ||


Next: Hymn 95