Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 7 Index  Previous  Next 

Rig Veda Book 7 Hymn 93

शुचिं नु सतोमं नवजातमद्येन्द्राग्नी वर्त्रहणा जुषेथाम |
उभा हि वां सुहवा जोहवीमि ता वाजं सद्य उशतेधेष्ठा ||
ता सानसी शवसाना हि भूतं साकंव्र्धा शवसा शूशुवांसा |
कषयन्तौ रायो यवसस्य भूरेः पर्ङकतं वाजस्य सथविरस्य घर्ष्वेः ||
उपो ह यद विदथं वाजिनो गुर्धीभिर्विप्राः परमतिमिछमानाः |
अर्वन्तो न काष्ठां नक्षमाणा इन्द्राग्नी जोहुवतो नरस्ते ||
गीर्भिर्विप्रः परमतिमिछमान ईट्टे रयिं यशसं पूर्वभाजम |
इन्द्राग्नी वर्त्रहणा सुवज्रा पर नो नव्येभिस्तिरतं देष्णैः ||
सं यन मही मिथती सपर्धमाने तनूरुचा शूरसाता यतैते |
अदेवयुं विदथे देवयुभिः सत्रा हतं सोमसुता जनेन ||
इमामु षु सोमसुतिमुप न एन्द्राग्नी सौमनसाय यातम |
नू चिद धि परिमम्नाथे अस्माना वां शश्वद्भिर्वव्र्तीय वाजैः ||
सो अग्न एना नमसा समिद्धो.अछा मित्रं वरुणमिन्द्रं वोचेः |
यत सीमागश्चक्र्मा तत सु मर्ळ तदर्यमादितिःशिश्रथन्तु ||
एता अग्न आशुषाणास इष्टीर्युवोः सचाभ्यश्याम वाजान |
मेन्द्रो नो विष्णुर्मरुतः परि खयन यूयं पात ... ||

śuciṃ nu stomaṃ navajātamadyendrāghnī vṛtrahaṇā juṣethām |
ubhā hi vāṃ suhavā johavīmi tā vājaṃ sadya uśatedheṣṭhā ||
tā sānasī śavasānā hi bhūtaṃ sākaṃvṛdhā śavasā śūśuvāṃsā |
kṣayantau rāyo yavasasya bhūreḥ pṛṅktaṃ vājasya sthavirasya ghṛṣveḥ ||
upo ha yad vidathaṃ vājino ghurdhībhirviprāḥ pramatimichamānāḥ |
arvanto na kāṣṭhāṃ nakṣamāṇā indrāghnī johuvato naraste ||
ghīrbhirvipraḥ pramatimichamāna īṭṭe rayiṃ yaśasaṃ pūrvabhājam |
indrāghnī vṛtrahaṇā suvajrā pra no navyebhistirataṃ deṣṇaiḥ ||
saṃ yan mahī mithatī spardhamāne tanūrucā śūrasātā yataite |
adevayuṃ vidathe devayubhiḥ satrā hataṃ somasutā janena ||
imāmu ṣu somasutimupa na endrāghnī saumanasāya yātam |
nū cid dhi parimamnāthe asmānā vāṃ śaśvadbhirvavṛtīya vājaiḥ ||
so aghna enā namasā samiddho.achā mitraṃ varuṇamindraṃ voceḥ |
yat sīmāghaścakṛmā tat su mṛḷa tadaryamāditiḥśiśrathantu ||
etā aghna āśuṣāṇāsa iṣṭīryuvoḥ sacābhyaśyāma vājān |
mendro no viṣṇurmarutaḥ pari khyan yūyaṃ pāta ... ||


Next: Hymn 94