Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 7 Index  Previous  Next 

Rig Veda Book 7 Hymn 91

कुविदङग नमसा ये वर्धासः पुरा देवा अनवद्यास आसन |
ते वायवे मनवे बाधितायावासयन्नुषसं सूर्येण ||
उशन्ता दूता न दभाय गोपा मासश्च पाथः शरदश्च पूर्वीः |
इन्द्रवायू सुष्टुतिर्वामियाना मार्डीकमीट्टे सुवितं च नव्यम ||
पीवोन्नान रयिव्र्धः सुमेधाः शवेतः सिषक्ति नियुतामभिश्रीः |
ते वायवे समनसो वि तस्थुर्विश्वेन नरः सवपत्यानि चक्रुः ||
यावत तरस्तन्वो यावदोजो यावन नरश्चक्षसा दीध्यानाः |
शुचिं सोमं शुचिपा पातमस्मे इन्द्रवायू सदतम्बर्हिरेदम ||
नियुवाना नियुत सपार्हवीरा इन्द्रवि -मर्वाक | आू} इदं हि वां परभ्र्तं मध्वो अग्रमध परीणाना विमुमुक्तमस्मे ||
या वां शतं नियुतो याः सहस्रमिन्द्रवायू विश्ववाराः सचन्ते |
आभिर्यातं सुविदत्राभिरर्वाक पातं नराप्रतिभ्र्तस्य मध्वः ||
अर्वन्तो न शरवसो ... ||

kuvidaṅgha namasā ye vṛdhāsaḥ purā devā anavadyāsa āsan |
te vāyave manave bādhitāyāvāsayannuṣasaṃ sūryeṇa ||
uśantā dūtā na dabhāya ghopā māsaśca pāthaḥ śaradaśca pūrvīḥ |
indravāyū suṣṭutirvāmiyānā mārḍīkamīṭṭe suvitaṃ ca navyam ||
pīvoannān rayivṛdhaḥ sumedhāḥ śvetaḥ siṣakti niyutāmabhiśrīḥ |
te vāyave samanaso vi tasthurviśven naraḥ svapatyāni cakruḥ ||
yāvat tarastanvo yāvadojo yāvan naraścakṣasā dīdhyānāḥ |
śuciṃ somaṃ śucipā pātamasme indravāyū sadatambarhiredam ||
niyuvānā niyuta spārhavīrā indravi -amarvāk | āū} idaṃ hi vāṃ prabhṛtaṃ madhvo aghramadha prīṇānā vimumuktamasme ||
yā vāṃ śataṃ niyuto yāḥ sahasramindravāyū viśvavārāḥ sacante |
ābhiryātaṃ suvidatrābhirarvāk pātaṃ narāpratibhṛtasya madhvaḥ ||
arvanto na śravaso ... ||


Next: Hymn 92