Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 7 Index  Previous  Next 

Rig Veda Book 7 Hymn 49

समुद्रज्येष्ठाः सलिलस्य मध्यात पुनाना यन्त्यनिविशमानाः |
इन्द्रो या वज्री वर्षभो रराद ता आपो देवीरिहमामवन्तु ||
या आपो दिव्या उत वा सरवन्ति खनित्रिमा उत वा याः सवयंजाः |
समुद्रार्था याः शुचयः पावकास्ता आपो .. . ||
यासां राजा वरुणो याति मध्ये सत्यान्र्ते अवपश्यञ जनानाम |
मधुश्चुतः शुचयो याः पावकास्ता आपो ... ||
यासु राजा वरुणो यासु सोमो विश्वे देवा यासूर्जं मदन्ति |
वैश्वानरो यास्वग्निः परविष्टस्ता आपो ... ||

samudrajyeṣṭhāḥ salilasya madhyāt punānā yantyaniviśamānāḥ |
indro yā vajrī vṛṣabho rarāda tā āpo devīrihamāmavantu ||
yā āpo divyā uta vā sravanti khanitrimā uta vā yāḥ svayaṃjāḥ |
samudrārthā yāḥ śucayaḥ pāvakāstā āpo .. . ||
yāsāṃ rājā varuṇo yāti madhye satyānṛte avapaśyañ janānām |
madhuścutaḥ śucayo yāḥ pāvakāstā āpo ... ||
yāsu rājā varuṇo yāsu somo viśve devā yāsūrjaṃ madanti |
vaiśvānaro yāsvaghniḥ praviṣṭastā āpo ... ||


Next: Hymn 50