Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 7 Index  Previous  Next 

Rig Veda Book 7 Hymn 29

अयं सोम इन्द्र तुभ्यं सुन्व आ तु पर याहि हरिवस्तदोकाः |
पिबा तवस्य सुषुतस्य चारोर्ददो मघानि मघवन्नियानः ||
बरह्मन वीर बरह्मक्र्तिं जुषाणो.अर्वाचीनो हरिभिर्याहि तूयम |
अस्मिन्नू षु सवने मादयस्वोप बरह्माणि शर्णव इमा नः ||
का ते अस्त्यरंक्र्तिः सूक्तैः कदा नूनं ते मघवन दाशेम |
विश्वा मतीरा ततने तवायाधा म इन्द्र शर्णवो हवेमा ||
उतो घा ते पुरुष्या इदासन येषां पूर्वेषामश्र्णोरषीणाम |
अधाहं तवा मघवञ जोहवीमि तवं न इन्द्रासि परमतिः पितेव ||
वोचेमेदिन्द्रं ... ||

ayaṃ soma indra tubhyaṃ sunva ā tu pra yāhi harivastadokāḥ |
pibā tvasya suṣutasya cārordado maghāni maghavanniyānaḥ ||
brahman vīra brahmakṛtiṃ juṣāṇo.arvācīno haribhiryāhi tūyam |
asminnū ṣu savane mādayasvopa brahmāṇi śṛṇava imā naḥ ||
kā te astyaraṃkṛtiḥ sūktaiḥ kadā nūnaṃ te maghavan dāśema |
viśvā matīrā tatane tvāyādhā ma indra śṛṇavo havemā ||
uto ghā te puruṣyā idāsan yeṣāṃ pūrveṣāmaśṛṇorṣīṇām |
adhāhaṃ tvā maghavañ johavīmi tvaṃ na indrāsi pramatiḥ piteva ||
vocemedindraṃ ... ||


Next: Hymn 30